Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
I૮૬૮
वर्तते; तथाहि-न तन्तवः पटस्य कारणम् , भिन्नत्वात् , घटस्येवेति । किश्च, एत एकत्वेऽपि वस्तूनामभिधानादयो भिन्ना दृश्यन्त एव, ततः 'अनैकान्तिको हेतुः' इति शेषः, तथाहि- घटस्य रूपादीनां चैकत्वं लोके प्रतीतम्, अथचाभिधानादयो भिन्ना एव, तद्यथा- 'घट:' 'रूपादयः' इत्यभिधानभेदः, 'एको घटः' 'बहवो रूपादयः' इति संख्याभेदः, पृथुबुनोदराद्याकारलक्षणो घटः, रक्तत्वादिलक्षणा रूपादय इति लक्षणभेद, जलाहरणादिक्रियाकारको घटः, रङ्गाधानादिहेतवश्च रूपादय इति कार्यभेदः । ततोऽभिधानादिभेदात् भेद इत्यनकान्तिको हेतुः, यत एतदपि शक्यते वक्तुम्- अभिन्ने पट-तम्त्वादिलक्षणे कार्य-कारणे, अभिधानादिभेदात् , घट-रूपादिवदिति ॥ २१०२॥
थाह- यद्यैकत्ववद् भेदेऽपि कार्य-कारणयोस्तुल्य उपालम्भः, तर्हि कथं नाम लोकप्रसिद्धस्तन्तु-पटादीनां कार्य-कारणभावः सिध्यति ? इति भवन्त एव कथयन्तु, इत्याह
जं कज्ज-कारणाई पज्जाया वत्थुणो जओ ते य । अन्नेऽणन्ने य मया तो कारण-कज्जभयणेयं ॥२१०३ ॥
यद् यस्माद् घट-मृत्पिण्डादिलक्षणे कार्य-कारणे वस्तुनः पृथिव्यादेः पर्यायौ वर्तेते, तौ च घट-मृत्पिण्डलक्षणौ पृथ्वीपर्यायौ परस्परं यतो यस्मादन्यावनन्यौ च मतौ । तत्र संख्या-संज्ञा-लक्षणादिभेदादन्यत्वम् , मृदादिरूपतया सत्व-प्रमेयत्वादिभिश्चानन्यत्वम् । तस्मात् कार्य-कारणयोरियमन्या-ऽनन्यत्वलक्षणा भजना दृष्टव्या । ततश्च कश्चित् तयोः परस्परं भेदे, कथञ्चिवभेदे कार्यकारणभाव इति भावार्थः ॥ २१०३ ॥
एतदेवाहनेत्थि पुढवीविसिट्ठो घडो त्तिजं तेण जुज्जइ अणन्नो।जं पुण घडो त्ति पुब्वं न आसि पुढवी तओ अन्नो ॥२१०४॥
पृथिव्या मृत्तिकाया विशिष्ट व्यतिरिक्तो तन्मयो घटो नास्ति न दृश्यते यद् यस्मात् , तेन तस्माद् युज्यतेऽनन्यो मृत्तिकातो. ऽभिन्नः । यत् पुनः 'घटः' इति व्यक्तेन रूपेण पूर्व घटनिष्पत्तेः प्राग् नासीद् नाभूत किन्तु पृथिवी मृत्तिकैवासीत् , अन्यथा सर्वथैकत्वे
, यत् कार्य-कारणे पर्यायी वस्तुनो यतस्ती च । अन्याबनन्यौ च मती ततः कारण-कार्यभजनेयम् ॥ २१.३॥ २ नास्ति पृथिवीविशिष्ट्रो घट इति यत् तेन युज्यतेऽनन्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी ततोऽन्यः ॥ २० ॥
॥८६८॥
For Personal
Loading... Page Navigation 1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202