Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
RESEARCH
विशेषा
॥८८२॥
ANNIESIRESHPANDEEPAGESNRNPPORIRAMPARANPURNIDHIDDENTRA बाराबारामबापरास्नातक कापड
'शास्त्रं चेदं सर्वसत्त्वोपकारि, तथा, पूर्वापराविरोधि, सर्वगुणग्रहणफलं च सर्वमप्येतत् सामायिकाध्ययनम् , अतः प्रमाणमस्माकम्' इत्येवं शास्त्रस्य प्रत्ययत्वमवधार्य तच्छ्रवणे प्रवर्तन्ते शिष्याः। आह-ननु श्रुतस्य शास्त्रस्य प्रथममेव कथं सर्वसत्त्वोपकारकत्वादीन् गुणान् शिष्या जानन्ति ? । सर्वं शास्त्रं ज्ञात्वा जानन्तीति चेत् । तदयुक्तम् , श्रुते शास्त्रे तत्प्रत्ययाध्यवसायस्य निष्फलत्वात् , तमन्त- OH रेणापि तच्छ्रवणस्य प्रवृत्तत्वात् । नैतदेवम् , यतो वर्णिकामात्रहेतोः कियदपि शास्त्रं श्रुत्वा तद्गुणान् विदन्ति शिष्याः, ततः शेषं शृण्वन्ति, आदिवाक्याद् वा समुदायार्थ वा गुर्वादिभ्यः श्रुत्वाऽश्रुतेऽपि शास्त्रे तद्गुणान् ज्ञात्वा तच्छ्रवणे प्रवर्तन्त इत्यदोष इति ॥२१४४॥ __ अथ शिष्याणामात्मप्रत्ययत्वमाहबुज्झामो णं निजमिव विण्णाणं संसयादभावाओ । कम्मक्खओवसमओ य होइ सप्पच्चओ तेसिं ॥२१४५॥
बुध्यामहे- संविज्ञानरूपतया सामायिकाध्ययनमवगच्छामः । किमिव ? इत्याह-निजमिव घटादिविज्ञानमिति । एवंभूतः स्वप्रत्यय आत्मप्रत्ययस्तेषां शिष्याणां भवति । कुतो हेतोः पुनरयं स्वप्रत्ययस्तेषां भवति ? इत्याह- 'संशयाद्यभावात्' संशय-विपर्यया-ऽनध्यवसायाभावत्वेनास्याध्ययनस्य तेषां सिद्धत्वादित्यर्थः । कर्मक्षयोपशमा वा कुतश्चिदेवंभूतः स्वप्रत्ययस्तेषां भवति ॥ इति त्रयोदशगाथार्थः ।।२१४५।। __ अथ लक्षणद्वारमाहनोमं ठवणा दविए सरिसे सामन्नलक्खणा-ऽऽगारे । गइरागइ-नाणत्ती निमित्त उप्पाय-विगई य ॥ २१४६ ॥ वीरियभावे य तहा लक्खणमेयं समासओ भणियं । अहवा वि भावलक्खण चउविहं सद्दहणमाई ॥२१४७॥ सद्दहण जाणणा खलु विरई मसिं च लक्खणं कहए। ते वि निसामिति तहा चउलक्खणसंजुअंचेव ॥२१४८॥ लक्ष्यतेऽनेनेति लक्षणं पदार्थानां स्वरूपं, तच्च नामादिभेदाद् द्वादशधा ॥ २१४६ ॥ २१४७ ।। २१४८ ॥ अत्र नाम-स्थापनालक्षणे व्याचिख्यासुराह भाष्यकार:
१ जुध्यामहे निजमिव विज्ञानं संशयाद्यभावात् । कर्मक्षयोपशमतश्च भवति स्वप्रत्ययस्तेषाम् ॥ २१४५ ॥ २ नाम स्थापना द्रव्ये सहशे सामान्यलक्षणा-ऽऽकारौ । गत्यागति-नानात्वे निमित्तमुत्पाद-विगती च ॥ २१४६ ॥
||८८२॥ वीर्यभावे च तथा लक्षणमेतत् समासतो भणितम् । अथवाऽपि भावलक्षणं चतुर्विधं श्रद्धानादि ॥ २१ ॥ श्रद्धानं ज्ञानज्ञा खलु विरतिर्मिनं च लक्षणं कथयति । तेऽपि निशमयन्ति तथा चतुर्लक्षणसंयुतमेव ॥ २१४८॥
फाससमकककककर
Jan Education inte
For Personal and Price Use Only
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202