Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 95
________________ विशेषा० हवृत्तिः । ।।८९३॥ उदए सइ जो तेण व निव्वत्तो उदय एव ओदईओ। उदयविघाय उवसमो उवसम एवोवसमिउत्ति॥२१७४॥ खय इह कम्माभावो तब्भावे खाइओ स एवहवा । उभयसहावो मीसो खओवसमिओ तहेवायं ॥ २१७५ ॥ सव्वत्तो किर नामो परिणामोऽभिमुहया स एवेह । परिणामिउ त्ति सुद्धो जो जीवा-ऽजीवपरिणामो ॥२१७६॥ तिस्रोऽपि गतार्थाः, नवरं 'उभयसहावो इत्यादि' कर्मणो यावनन्तरोक्तौ क्षयो-पशमौ तदुभयस्वभावत्वाद् मिश्रः क्षायोपशमिको भावः । कथं कया व्युत्पत्त्या ? इत्याह- तथैवेति, क्षयोपशमावेव क्षायोपशमिकः; तयोर्वा भवः, ताभ्यां वा निवृत्त इति पूर्वदर्शितव्युत्पत्त्येत्यर्थः । तदेवं नामादि भावावसानं द्वादशधा संक्षेपतो लक्षणमभिहितम् । एतदेवाह नियुक्तिकारः-'लक्खणपेयं समासओ भणियं' इति ॥ २१७४ ॥ २१७५ ॥ २१७६ ॥ इह च प्रकृते भावलक्षणेनाधिकार इत्येतदेव दर्शयन्नाह भाष्यकार: सम्मत्त-चरित्ताइं मीसो-वसम-क्खयस्सहावाई। सुय-देसोवरईओ खओवसमभावरूवाओ ॥ २१७७ ॥ सामाइएसु एवं संभवओ सेसलक्खणाई पि । जोएज भावओ वा वइसेसियलक्खणं चउहा ॥ २१७८ ॥ इह सामायिकं तावच्चतुर्विधम् - सम्यक्त्वसामायिकम् , श्रुतसामायिकम् , देशविरतिसामायिकम् , सर्वविरतिसामायिक चेति । तत्र सम्यक्त्वसामायिकं चारित्रसामायिकं चेत्येते द्वे अपि सामायिके मिश्रो-पशम-क्षयस्वभावे मन्तव्ये- मिश्रः क्षायोपशमिको भावः, उपशमस्त्वौपशमिको भावः, क्षयः क्षायिको भावः, एतेषु त्रिष्वपि भावेषु यथोक्तं सामायिकद्वयं वर्तत इत्यर्थः । श्रतमिति श्रुतसामायिक, देशोपरतिर्देशविरतिसामायिकम् , एते द्वे अप्येकस्मिन्नेव क्षायोपशमिके भावे बाते । अत एतानि चत्वार्यपि सामायिकानि यथोक्तभावरूपत्वात् , जीवस्य चैतैः सामायिकवत्त्वेन लक्षणाद् भावलक्षणरूपाणि भवन्ति । एवमेतेषु सामायिकेषु संभवतो यथासंभवं शेषाण्यपि नाम , उदये सति यस्तेन वा निवृत्त उदय एवौदयिकः । उदयविधात उपशम उपशम एवापशामिक इति ॥ ११७४ ॥ क्षय इह कर्माभावस्तजावे क्षायिकः स एवाथवा । उभयस्वभावो मिश्रः क्षायोपशमिकस्तथैवायम् ॥ २१७५ ॥ सर्वतः किल नामः परिणामोऽभिमुखता स एवेह । पारिणामिक इति शुद्धो यो जीवा-5जीवपरिणामः ॥ २१७६ ॥२ गाथा २१४७ । १ सम्यक्त्व-चारित्रे मिश्रो-पशम-क्षयस्वभावे । श्रुत-देशोपरती क्षयोपशमभाषरूपे ॥ २१७७ ॥ सामायिकेप्येवं संभवतः शेषलक्षणान्यपि । योजयेद् भावतो वा वैशेपिकलक्षणं चतुर्धा ॥ २१७८॥ ॥८९३॥ For Personal use only a w.janabrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202