Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 109
________________ विशेषा ॥९०७॥ बहुतरउ त्ति यतं चिय गमेइ संते वि सेसए मुयए । संववहारपरतया ववहारो लोगमिच्छंतो ॥२१२१॥ वा- अथवा, निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्ण-द्विगन्ध-पञ्चरसा-ऽष्टस्पर्शत्वे सत्यपि यत्र कृष्णवर्णादावर्थे। बृत्तिः । जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति 'व्यवहारनयः' इति प्रकृतम् । कोऽर्थः । सत्स्वपि वर्ण-गन्ध-रस-स्पर्शेषु यो यत्र जनपदस्य ग्राह्यः, तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च, सतोऽपि शेषान् वर्णादीन मुश्चति । कुतः। स एव बहुतरः स्पष्ट इति कृता । किं कुर्वन् ? । लोकव्यवहारमिच्छन् । कया? । व्यवहारपरतया व्यवहारप्रधानतयेति । तदेवमभिहितो व्यवहारनयः ।। २२२० ॥२२२१ ।। अथ ऋजुमूत्रमाह उजं रुजु सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुज्जुं वत्थु तेणुज्जुसुत्तो त्ति ॥२२२२॥ 'उज्ज' इति ऋजु, 'श्रुतम्' इति ज्ञानं बोधरूपम् , ततश्च ऋजु- अवकं श्रुतमस्य सोऽयमृजुश्रुतः । वा- अथवा, ऋजु- अवक्रं वस्तु सूत्रयतीति ऋजुमूत्र इति ।। २२२२ ।। कथं पुनरेतदभ्युपगतस्य वस्तुमोऽवक्रत्वम् ? इत्याह पंच्चुप्पन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं रुजु तदेव तस्स त्थि उ बक्कमन्नं ति जमर्सतं ॥ २२२३ ॥ यत् सांपतमुत्पन्नं वर्तमानकालीनं वस्तु, यश्च यस्य प्रत्येकमात्मीयं तदेतदुभयस्वरूपं वस्तु प्रत्युत्पन्नमुच्यते । तदेवासौ नय ऋजुः मतिपद्यते । तदेव वर्तमानमात्मीयं च वस्तु तस्यर्जुमूत्रनयस्यास्ति । अन्यत्तु शेषमतीतानागतं परकीयं च यद् यस्मादसदविद्यमानं ततोऽसत्वादेव तद् वक्रमिच्छ त्यसाविति । अत एवोक्तं नियुक्तिकृता- 'पंच्चुप्पमरगाही उज्जुसुओ नयविही मुणेअब्बा' इति ॥ २२२३ ॥ एतन्मतमेव प्रमाणतः समर्थयबाह , बहुतरक इति च तमेव गमयति सतोऽपि शेषकान् मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् ॥ २२२१ ॥ २ मज मनु श्रुतं ज्ञानमृधुतमस्य सोऽयमृजुश्रुतः । स्त्रयति वा यजु वस्तु तेनर्जुसूत्र इति ॥ २२२२ ॥ | ॥९०७॥ ३ प्रत्युत्पन्नं सांप्रतमुत्पन्नं यच यस्य प्रत्येकम् । तहज़ तदेव तस्यास्ति तु वक्रमन्यदिति यदसत् ॥ २२२३॥ ४ गाथा २१८४ । For Personal and Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202