Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 118
________________ विशेषा ० ॥९९६ ॥ Jain Education Internat मात्रेणापि ते काष्ठमयप्रस्थकादयः प्रमाणमिष्टाः, तर्हि प्रमेयमपि प्रमाणं प्राप्नोति, प्रमाणज्ञानकारणत्वात् । एवं च सति दधिभक्षणादीनामपि परम्परया तत्कारणत्वेन प्रमाणत्वात् किं नामाप्रमाणं स्यात् ? । यदि च सत्यपि तत्कारणत्वेऽन्यत् सर्वं दधिभक्षणादिकं न प्रमाणम्, तर्हि काष्ठमयप्रस्थकादयोऽपि न प्रमाणम्, अतः किं नाम प्रमाणं भवेत् १ - न किश्चित् । ततो विशीर्णा प्रमाणाऽप्रमाणव्यवस्था । तस्मात् मस्थकज्ञानमेव प्रस्थकप्रमाणं त्रयाणामपि शब्दनयानामिति ।। २२४५ ।। २२४६ ।। तथा पञ्चानां धर्मा-धर्माऽकाश जीव- पुद्गलास्तिकायानां देश-प्रदेशकल्पनायामस्य षष्ठीसमासादि नेष्टम् । किं तर्हि ? देशी चासौ देशवेत्यादिकर्मधारयमेव मन्यतेऽसौ नयः । कुतः ? इत्याह 1 'देसी चैव य देसो नो वत्युं वा न वत्थुणो भिन्नो । भिन्नो वन तस्स तओ तस्स व जइ तो न सो भिन्नो ॥ २२४७ ॥ एतो चैव समाणाहिगरणया जुज्जए पयाणं पि । नीलुप्पलाइयाणं न रायपुरिसाइसंसग्गो || २२४८ ॥ व्याख्या - धर्मास्तिकायादिको देश्येव हि देशो न पुनस्तस्माद् घटादिवारघट्टीऽत्यन्तभिन्नं स्वतन्त्रवस्तु देशः । अथ न स्वतन्त्रवस्तु देशः, किन्तु तत्संबन्धित्वादस्वतन्त्रोऽपि देशितो भिन्नो देश इति चेत् । तदप्ययुक्तम् । कुतः १ इत्याह- न वा देशिलक्षणाद् वस्तुनो भिन्नोऽसौ देशः । अथ भिन्नस्तस्मादिष्यते सः, तर्ह्यन्यस्यान्येन विन्ध्य- हिमवदादीनामिव सर्वथा संबन्धायोगाद् न तस्य | देशिनस्तकोऽसौ देशः । यदि पुनस्तस्य देशिनः संबन्धी देशोऽभ्युपगम्यते, तर्हि घटादेः स्वस्वरूपवद् न स देशस्तस्माद् देशिनो भिन्नः किन्तु तदात्मक एवेति । अत एव विशेषणविशेष्यभूतानां सर्वेषां पदानां समानाधिकरणता - कर्मधारय एव समासेो युज्यत इत्यर्थः, यथा नीलोत्पलादीनाम् उपलक्षणं चेदं धव-खदिर- पलाशादीनां द्वन्द्वोऽपि स्यात्, न तु राज्ञः पुरुषो राजपुरुष इति षष्ठ्यादिसमासः, यतो भिन्नानामन्योन्यं संसर्गः संबन्धो न घटते, तथाहि संबद्धवस्तुयात् संबन्धो भिन्नो वा स्यादभिन्नो वा । यदि भिन्नः तर्हि संबद्धवस्तुयाद् भिन्नं स्वतन्त्रं तृतीयमेव वस्तु तत् स्याद् न तु संबन्ध इति कथं तद्वशात् षष्ठ्यादिविभक्तिः १ न हि विन्ध्य- हिमवदादिभ्यो भिन्नो घटादिः संबन्धो भण्यते । नापि तद्वशात् तेषां षष्ठ्चादिविभक्तिः प्रवर्तते । अथ संबद्धवस्तुद्रयादभिन्नः संबन्धः, तर्हि नासौ षष्ठादिहेतुः संबद्धवस्तु यादव्यतिरिक्तत्वात्, तत्स्वरूपवत्, इत्यादि बहुत्र वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गादिति ।। २२४७ || ॥ २२४८ ॥ १ देश्येव च देशो नो वस्तु वा न वस्तुनो भिन्नः। भिन्नो वा न तस्य सकस्तस्य वा यदि ततो न स भिन्नः ॥ २२४७ ॥ एतस्मादेव समानाधिकरणता युज्यते पदानामपि । नीलोत्पलादिकानां न राजपुरुषादिसंसर्गः ॥ २२४८ ॥ For Personal and Private Use Only बृहदत्तिः। ।।९१६।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202