Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 72
________________ विशेषा ० ॥ ८७० ॥ Jain Education Internat संयोगा येन कारणेन तन्तुधर्माः, अतो निमित्तकारणं न भवति, तद्विलक्षणरूपत्वात् । भवन्तु तर्हि समवायिकारणम्, तन्तुवत् तेषामपि पटे समवेतत्वात् । नैवम्, यतस्तन्तुद्रव्याद् द्रव्यान्तरं पटः, तस्माच्च द्रव्यान्तरं तन्तवः, 'द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाच गुणान्तरम्' इति सिद्धान्तादिति । ततः किम् ? इत्याह- द्रव्यान्तरधर्मस्य च यतो न द्रव्यान्तरे समवायः, शीतादीनामिव हुतभुजि, यस्मात् तन्तुधर्माणां तत्संयोगानां पटे द्रव्यान्तरे समवाय इष्यमाणे पट-तन्तुलक्षणयोः कार्य-कारणयोरेकता प्राप्नोति, इतरेतरगुणसमवायात् । ततश्च यथा पटधर्माः शुक्लादयः पढे समवेतत्वात् तदव्यतिरिक्ताः सन्तो न पटस्य कारणम्, एवं तन्तु संयोगा अपि न तत्कारणं स्युः, एकत्वे कार्यकारणभावायोगादिति । तदेवं वैशेषिकाः कार्य-कारणयोरेकत्वं कथमपि नेच्छन्ति ॥२१०७॥२१०८॥ आचार्यस्तु जैनत्वात् स्याद्वादितया कारणात् कार्य भिन्नमभिन्नं च पश्यन्नाह - जैह तंतू धम्मा संजोगा तह पडो वि सगुणा व्व । समवायाइत्तणओ दव्वस्स गुणादओ चैवं ॥२१०९॥ अभिहाण-बुद्धि-लक्खणभिन्ना वि जहा सदत्यओऽणन्ने । दिक्-कालाइविसेसा तह दुव्बाओ गुणाईआ॥२११०॥ उवयारमेत्तभिन्ना ते चैव जहा तहा गुणाईआ । तह कज्जं कारणओ भिन्नमभिन्नं च को दोसो ? ॥ २१११ ॥ ननु यथा तन्तूनां धर्मावर्तन्ते, के ?, तत्संयोगाः, तथा पटोऽपि तन्तूनां धर्म एव यथा तेषामेव तन्तूनां स्वगुणाः शुक्लादयस्तद्धर्मः । कुतः ? | समवायादित्वात् । इह यो यत्र समवेतः स तस्य धर्म एव यथा तन्तूनां स्वगुणाः शुक्कादयस्तद्धर्मः, समवेतच तन्तुषु पटः । तस्मात् तद्धर्मः पटः । यथा च तन्तूनां धर्मः पट एवं द्रव्यस्य गुणादयोऽपि गुण-कर्म- सामान्य विशेष-समवाया अपि धर्म इत्यर्थः । यदि नाम तन्तूनां धर्मः पटः द्रव्यस्य वा गुणादयो धर्मः, तथापि प्रस्तुते कारणात् कार्यस्य भेदाभेदे किमायातम् ? इत्याह- 'अभिहाणेत्यादि' यथा दिक्-काला-ऽऽत्मादयो विशेषा अभिधान-बुद्धि-लक्षणादिभिर्भिन्ना अपि, संश्वासावर्थश्च सदर्थः सत्तासामान्यमित्यर्थः, तस्मात् सव - ज्ञेयत्व प्रमेयस्वादिभिरनन्येऽभिन्नाः, तथा तेनैव प्रकारेण द्रव्याद् गुण-कर्म-सामान्य-समवायादयोऽनन्येSभेदवन्तः । इदमुक्तं भवति - दिक्-कालादीनामन्यदभिधानम्, अन्यच्च सामान्यस्य; अन्यादृशी दिगादिषु बुद्धि:, अन्यादृशीच सत्ता १ यथा सन्तूनां धर्माः संयोगास्तथा पटोऽपि स्वगुणा इव । समवायादिस्वतो द्रव्यस्य गुणादयश्चैवम् ॥ २१०९ ॥ अभिधान-बुद्धि-लक्षणभिन्ना अपि यथा सदर्थतोऽनन्ये । दिक्-कालादिविशेषास्तथा द्रव्याद् गुणादिकाः ॥ २११० ॥ भारत एव यथा तथा गुणादिकाः । तथा कार्य कारणतो भिन्नमभि च को दोषः १ ॥ २११३ ॥ For Personal and Private Use Only बृहद्वत्तिः । 1105211 www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202