Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः ।
॥८५५॥
Folor-
मान
नामसमरन ARAIGARMIRIDIOHINDIMAINTERBATDIANPATY
ननु पौरुष्याः किं मानम् ? इति विनेयप्रश्नमाशङ्क्य भाष्यकारः पाहपोरिसिमाणमनिययं दिवस-निसावुढि-हाणिभावाओ । हीणं तिन्नि मुहुत्तद्धपंचमा माणमुक्कोसं ॥ २०७० ॥
न नियतं मानमस्ति पौरुष्याः । कुतः ? । दिवस-निशावृद्धि-हानिभावात् । इदमुक्तं भवति- दिवसस्य रात्रेर्वा चतुषों भागः पौरुषी भण्यते । ततश्चेयं दिवसस्य रात्रेर्वा वृद्धि-हानिभ्यां वृद्धा हीना च भवति । तत्र दिवससंबन्धिन्याः पौरुष्याः सर्वहीनं जघन्य- मानमिह त्रयो मुहूर्ताः षड् घटिका मकरसंक्रान्तिदिने द्रष्टव्यम् , रात्रिसंबन्धिया अपि जघन्यमिदमेव मानम् , केवलं कर्कसंक्रान्तिरजन्यां मन्तव्यम् । उत्कृष्टं तु मानमस्या अर्धपश्चममुहूर्ता नव घटिका दिवससंबन्धिन्याः कर्कसंक्रान्ती, रात्रिसंवन्धिन्यास्तु मकरसंक्रान्ताविति ॥ २०७९ ॥
जघन्यायाः पौरुष्या उत्कृष्टायाच पारभ्य प्रतिदिनं किश्चिद् वर्धते, किंवा हीयते ? इत्याशक्याहवुड्ढी वावीसुत्तरसयभागो पइदिणं मुहुत्तस्स । एवं हाणी वि मया अयणदिणभागओ नेया ॥ २०७१ ॥
इह जघन्यपौरुष्याः प्रतिदिनं वृद्धिर्भवति । कियती ? इत्याह- मुहूर्तस्य द्वाविंशत्युत्तरशततमो भागः, उत्कृष्टपौरुष्यास्तु पतिदिनं हानिर्भवति, साऽपि चैवमेव मता, मुहूर्तस्य द्वाविंशत्युत्तरशततमो भाग इत्यर्थः । इयं च पौरुण्या वृद्धिानिथोत्तरायण-दक्षिणायन दिनभागतो ज्ञेया । इदमत्र हृदयम्- पद्भिर्मासैस्तावदुत्तरायणं दक्षिणायनदिनभागतो ज्ञेयं भवति, एवं दक्षिणायनमपि । तत्रोत्तरायणे प्रतिदिनं चतुर्भिः पानीयपलैर्वर्धमानानां दिवसानामुत्कृष्टदिवसे षट् मुहूर्तावर्धन्ते, रात्रीणां त्वनयैव हान्या हीयमानानां सर्वहानायां रात्री षट् मुहूर्ता हीयन्ते । एवं दक्षिणायनेऽपि, नवरं रात्रेः षट् मुहूर्ता वर्धन्ते, दिवसस्य तु हीयन्त इति व्यत्ययोऽवगन्तव्यः । ततश्चैवं सति पभिः पभिर्मासैदिन-रजन्योर्यथायोग्यं षड् मुहूर्ता वर्धन्ते, हीयन्ते च । मासेन त्वेकस्य मुहूर्तस्य वृद्धि हानी । सूर्यसंवत्सरस्तु षट्पष्ट्यधिकैस्त्रिभिदिनशतैर्भवति । ततश्चैकैकमयनं व्यशीत्यधिकदिनशतेनातिक्रामति । मासे तु मूर्यसंबन्धिनि सार्धत्रिंशद् दिनानि भवन्ति । यश्च मासे मुहूर्तो वर्धते, तस्यैतैः सार्धत्रिंशदिवसैर्भागो हियते, मुहूर्तस्तु द्विघटिकामानो भवति, अत एकैकस्या अपि घटिकाया एकषष्टिभागाः कल्प्यन्ते । ततो घटिकाद्वय एकषष्टिभागानां द्वाविंशं शतं भवति । सार्वत्रिंशदिनमाने च मासे रात्रि-दिनपौ
, पौरुषीमानमनियतं दिवस-निशावृद्धि-हानिभावात् । हीनं त्रयो मुहूर्ता अर्धपञ्चमा मानमुत्कृष्टम् ॥ २०७० ॥ २ वृद्धिद्वाविंशत्युत्तरशतभागः प्रतिदिनं मुहूर्तस्य । एवं हानिरपि मताऽयनदिनभागतो ज्ञेया ॥ २०७१ ॥
॥८५५||
For Personal and
Use Only
Loading... Page Navigation 1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202