Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद
सिद्धत्वमधिकृत्य, साथपर्यवसानाः । भव्यजीवाः, भव्यत्वमाश्रित्य, केचनाप्यनादिसपर्यवसानाः, सिद्धे नो भच्चे, नो अभचे" विशेषा. इति वचनात् सिद्धत्वप्राप्तौ भव्यत्वनिवृत्तेः । अभव्यजीवाः, अभव्यत्वमङ्गीकृत्य, अनाद्यपर्यवसिताः । इत्येवं चेतनद्रव्यस्य सादि-
सपर्यवसितादिका चतुर्विधा स्थितिः । अचेतनद्रव्यमुररीकृत्याह- 'खंधेत्यादि' ब्यणुकादिस्कन्धाः सादिसपर्यवसिताः, एकेन न्यणुक॥८३९॥
वादिना परिणामेनोत्कृष्टतोऽपि पुद्गलद्रव्यस्यापि संख्येयकालमेव स्थितेः। अनागताद्धा भविष्यत्कालरूपा साद्यपर्यवसिता । अतिक्रान्तकालरूपाऽतीताद्धा अनादिसपर्यवसिता । आकाश-धर्मा-ऽधर्मास्तिकायादयस्त्वनाद्यपर्यवसिताः । इत्येवं चेतनारहितस्यापि द्रव्यस्य चतुर्विधा स्थितिः । तदेवमभिहितो द्रव्यकालः ॥ २०३४ ॥
सांपतमद्धाकालस्वरूपोपदर्शनार्थमाह
सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयखेत्तम्मि समयाई ॥२०३५॥
सूरो भास्करस्तस्य क्रिया मेरोश्चतसृष्वपि दिक्षुप्रदक्षिणतोऽजस्रं भ्रमणलक्षणा, सूरस्योपलक्षणत्वाच्चन्द्र-ग्रह-नक्षत्र-ताराणामपीहत्थंभूता क्रिया गृह्यते, तया सूर्यादिक्रियया विशिष्टो विशेषितो व्यक्तीकृतोऽर्धतृतीयद्वीपसमुद्रलक्षणे समयक्षेत्रे यः समया-ऽऽवलिकादिTo रथः प्रवर्तते, न परतः, सूर्यादिक्रियाऽभावात् , सोऽद्धाकालो भण्यते । क्रियैव परिणामवती कालो नान्य इति । ये कालमपदुवते ON तन्मतव्यवच्छेदार्थमाह-गोदोहादिक्रियासु निरपेक्षः । न खलु यथोक्तोऽद्धाकालः क्रियां गोदोहाद्यामिकामपेक्ष्य प्रवर्तते, किन्तु सूर्यादिगतिम् । तथाहि-यावद् यावत् क्षेत्र स्वकिरणैर्दिनकरश्वलन्नुयोतयते तद् दिवस उच्यते, परतस्तु रात्रिः, तस्य च दिवसस्य परमनिकृष्टः सूक्ष्मोऽसंख्याततमो भागः समयः, ते चासंख्येया आवलिका इत्यादि । एवं च प्रवृत्तस्यास्य कालस्य सूर्यादिगतिक्रियां विहाय कान्या गोदोहादिक्रियापेक्षा ? ॥ इति भाष्यगाथाचतुष्टयार्थः ॥ २०३५॥
के पुनस्ते समयादयोऽद्धाकालभेदाः ? इत्याह नियुक्तिकारःसमया-ऽऽवलि-मुहुत्ता दिवसमहोरत्त-पक्ख-मासा य। संवच्छर-युग-पलिया सागर-ओसप्पि-पलियट्टा ॥२०३६॥
८३
सिद्धा नो भव्या नो अभव्याः। २ सूरक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः । अद्धाकालो भण्यते समयक्षेत्रे समयादयः ॥ २०३५॥ ३ समया-ऽऽवलि-मुहूता दिवसमहोरात्र-पक्ष-मासाश्च । संवत्सर-युग-पल्यानि सागरो सपिणी-परावर्ताः ॥ २०३६॥
Jan Educationainter
For Personal and
Use Only
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202