Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
||८४४॥
Jain Educator Intern 13
दीनां समीपीकृतं स एषः- समस्तसाधुवर्गप्रत्यक्षः, 'ओहाइ ति' ओघनिर्युक्तिः, तथा 'इच्छा मिच्छा तहक्कारों' इत्यादिदशधासामाचाप्रतिपादको ग्रन्थः, छेदसूत्राणि चेति त्रिविधः समयचर्यया समयपरिभाषयोपक्रमः सामाचार्युपक्रमकालो भण्यत इत्यर्थः । इदमुक्तं भवति - लोके सामाचार्युपक्रमकालतया न कश्चित् कालो रूढः समस्ति आगमे पुनरसौ भण्यते । कथम् ? इति चेत् । उच्यते येन प्रभूतेन कालेन नवमपूर्वादिगतं सामाचारीश्रुतं शिष्योऽध्येतुमलप्स्यत, स कालः सामाचारीश्रुतोपक्रमणद्वारेण स्थविरैरुपक्रम्य किलार्वागप्यानीतः, तत्काललभ्यस्य सामाचारीश्रुतस्य स्थविरैरिदानीमपि विनेयेभ्यः प्रदानात् । ततश्च सामाचार्युपक्रमद्वारेणोपचारतः कालस्यापि तस्योपक्रान्तत्वात् सामाचार्युपक्रमकालोऽसौ भण्यत इति ।। २०४४ ॥
आयुष्कोपक्रमस्यापि यथायुष्कोपक्रमकालतां दर्शयन्नाह -
जीवियसंवट्टणमज्झवसाणाइहे उसंजणियं । सोवकमाउयाणं स जीवितवक्कमणकालो || २०४५॥
जीवितोपक्रमणकालो यथायुष्कोपक्रमणकालोऽभिधीयत इत्यर्थः यत् । किम् ? इत्याह- यज्जीवितस्य यथावद्धस्य दीर्घकालवेद्यस्यायुष्कस्य संवर्तनं स्वल्पस्थितिकत्वापादनम् । केषाम् ? सोपक्रमायुषां जीवानाम्, निरुपक्रमायुषां निकाचितावस्थस्यैव बद्धत्वादपवर्तनायोगात् । किं नु निर्हेतुकमेव जीवितसंवर्तनम् १ ।न, इत्याह- अध्यवसान-निमित्तादिहेतुसंजनितम् । अत्राप्ययमभिप्रायः| यश्विरेण मरणकालो भविष्यदसावायुष्कर्मस्थित्यपवर्तनद्वारेणोपचारतः किलोपक्रम्यावगानीत इत्यसौ यथायुष्कोपक्रमकाल उच्यत इति ।। २०४५ ।।
नन्वेवमुपक्रमः किमायुष एव भवति, आहोस्विदन्यासामपि ज्ञानावरणादिप्रकृतीनाम् ? इति विनेयमाशङ्कयाह
सेव्व गईणमेवं परिणामवसादुवक्कमो होज्जा । पायमनिकाइयाणं तवसा उ निकाइयाणं पि ॥ २०४६ ॥ न केवलमायुषः, किन्तु सर्वासामपि ज्ञानावरणादिप्रकृतीनां शुभाशुभपरिणामवशादपवर्तन करणेन यथायोगं स्थित्यादिखण्डनद्वारेणापवर्त्यमानानामुपक्रमो भवति । स च प्रायो निकाचनाकरणेनानिकाचितानां स्पृष्ट-बद्ध-निघत्तावस्थानामेव भवति । प्रायो ग्रहणस्य फलमाह - तीव्रेण तपसा पुनर्निकाचितान्यपि कर्माण्युपक्रम्यन्त एव । यदि पुनर्यथा बद्धं तथैवानुपक्रान्तं सर्वमपि कर्म वेद्यते,
१ यज्जीवितसंवर्तनमध्यवसानादिहेतुसंजनितम्। सोपक्रमायुष्काणां स जीवितोपक्रमणकालः | २०४५ ॥
२ सर्वप्रकृतीनामेवं परिणामवशादुपक्रमो भवेत्। प्रायोऽनिकाचितानां तपसा तु निकाचितानामपि ॥ २०४६ ॥
For Personal and Private Use Only
बृहद्वत्तिः।
||८४४||
www.jainelibrary.org
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202