________________
६४७. तस्स णं रपणो परिसा भवति-उग्गा उग्गपुत्ता भोगा भोगपुत्ता
इक्खागा इक्खागपुत्ता नाया नायपुत्ता कोरव्या कोरव्वपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्तालेच्छईलेच्छइपुत्ता पसत्यारोपसत्यपुत्ता सेणावती सेणावतिपुत्ता । तेसिंचणंएगतिए सड्डी भवति, कामंतं समणा यमाहणा य पहारेंसुगमणाए, तत्थऽन्नतरेणं धम्मेणंपण्णतारो वयमेतेणं धम्मेणं पण्णवइस्सामो, से एवमायाणह भयंतारोजहा मे
एस धम्मे सुयक्खाते सुपण्णत्ते भवति । ६४८. तंजहा-उडे पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे,
एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे चरमाणेचरती, विणट्ठम्मि यणो चरति, एतंतं जीवितं भवति, आदहणाए परेहि णिज्जति, अगणिझामिते सरीरे कवोतवण्णाणि अट्टीणि भवंति, आसंदीपंचमा पुरिसा गामं पच्चागच्छंति । एवं असतो असंविज्जमाणे।
६४९.
जेसि तं सुयक्खायं भवति-'अन्नो भवति जीवो अन्नं सरीरं' तम्हा ते एवं नो विप्पडिवेदेति-अयमाउसो! आता दीहे ति वा हस्से ति वा परिमंडले ति वा वट्टे ति वा तसे ति वा चउरंसे ति वा छलंसे ति वा अटुंसे ति वा आयते ति वा किण्हे ति वाणीले ति वा लोहिते ति वा हालिद्दे ति वा सुक्किले ति वा सुन्भिगंधे ति वा दुब्भिगंधे ति वा तित्ते ति वा कडुए ति वा कसाए ति वा अंबिले ति वा महुरे ति वा कक्खडे ति वा मउए ति वा गरुए ति वा लहुए ति वा सिते ति वा उसिणेति वाणिद्धे ति वालुक्खेति वा । एवमसतो असंविज्जमाणे ।
12