________________
७१० से एगतिओ परिसामज्झातो उद्वित्ता अहमेयं हंछामि त्ति कट्टतित्तिरं
वा वट्टगंवा लावगंवा कवोयगंवा कविंवा कविजलं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति । से एगतिओ केणइ आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावइपुत्ताण वा सयमेव अगणिकाएण सस्साइंझामेति, अण्णेण वि अगणिकाएणं सस्साई झामावेति, अगणिकाएणं सस्साइं झामतं पि अण्णं समणुजाणति, इति से महता पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति । से एगतिओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति, अण्णेण वि कप्पावेति, कप्पंतं पि अण्णं समणुजाणति, इति से महया जाव भवति । से एगतिओ केणइ आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणंगाहावतीणं वा गाहावतिपुत्ताणं वा उट्टसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटगबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेति, अण्णेण वि झामावेति, झामेतं पि अन्नं समणुजाणइ, इति से महया जाव भवति। से एगतिओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावइपुत्ताणं वा कुंडलं वा गुणंवा मणिवामोत्तियं वासयमेव अवहरति, अन्नेण वि अवहरावेति, अवहरंतं पि अन्नं समणुजाणति, इति से महया जाव भवति । से एगइओ केणइ आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगंवा दंडगंवा भंडगं वा मत्तगंवा लद्विगं वा भिसिगंवा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मच्छेदणगं वा चम्मकोसं वा सयमेव अवहरति
60