________________
जाव समणुजाणति इति से महया जाव उवक्खाइत्ता भवति । से एगतिओ णो वितिगिछड़, त० - गाहावताणं वा गाहावतिपुत्ताणं वा सयमेव अगणिकाएणं ओसहीओ झामेति जाव अण्णं पिझामेतं समणुजाणति इति से महया जाव भवति ।
से एगतिओ णो वितिगिंछति, तं०- गाहावतीण वा गाहावतिपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति, अण्णेण वि कप्पावेति, अण्णं पि कप्पेतं समणुजाणति । से एगतिओ णो वितिगिंछति, तं०- गाहावतीण वा गाहावतिपुत्ताण वा उट्टसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेति जाव समणुजाणति । से एगतिओ णो वितिगिछति, (तं०) गाहावतीण वा गाहावतिपुत्ताण वा कोण्डलं वा जाव मोत्तियं वा सयमेव अवहरति जाव ।
से गतिओ णो वितिगिंछति, (तं०-) समणाण वा माहाणा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरति जाव समणुजाणति, इति से महता जाव उवक्खाइत्ता भवति । से गतिओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मे हिं अत्ताणं उवक्खाइत्ता भवति, अदुवाणं अच्छराए अप्फालेता भवति, अदुवाणं फरुसं वदित्ता भवति, कालेण वि से अणुपविट्ठस्स असणं वा पाणं वा जाव णो दवावेत्ता भवति, जे इमे भवंति वोण्णमंता भारोक्कंता अलसगा वसलगा किमणगा समणगा पव्वयंती ते इणमेव जीवितं धिज्जीवितं संपडिबूहंति, नाइं ते पारलोइ (य) स्स अट्ठस्स किंचि वि सिलिस्संति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिट्टं (डुं) ति ते परितप्यंति ते दुक्खण- सोयण-जूरण-तिप्पणपिट्ट (डु) ण परित - प्पण - वह बंधणपरिकिलेसातो अपडिविरता भवंति, ते महता आरंभेणं ते महया समारंभेणं ते महता आरंभसमारंभेणं विरूवरूवेहिं पावकम्माकिच्चेहिं उरालाई
62