Book Title: Sutrakritang Skandh 02
Author(s): Kantilal Kapadia
Publisher: Kantilal Kapadia
View full book text
________________
भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी - अवियाई आउसो ! सोच्चा निसम्म जाणिस्सामो ।
८४६ (१) सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी - आउसंतो गोतमा! अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्भागं पवयणं पवयमाणा गाहावति समणोवासगं एवं पच्चक्खावेंति- नन्नत्थ अभिजोएणं गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं । एवण्हं पच्चखंताणं दुपच्चक्खायं भवति, एवहं पच्चक्खावे माणाणं दुपच्चक्खावियं भवइ एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पइण्णं, कस्स णं तं हेउं ? संसारिया खलु पाणा, थावरा विपाणा तसत्ताए पच्चायंति तसावि पाणा थावरत्ताए पच्चायंति, थावरकायातो विप्पमुच्चमाणा तसकायंसि उववज्जंति, तसकायातो विप्पमुच्चमाणा थावरकार्यसि उववज्जंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्तं ।
,
(२) एवण्हं पच्चक्खंताणं सुपच्चक्खातं भवति, एवहं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवति, एवं ते परं पच्चक्खावेमाणा णातियरंति सयं पतिण्णं, णण्णत्थ अभिओगेणं गाहावतीचोरग्गहणविमोक्खणता तसभूतेहिं पाणेहिं णिहाय दंडं । एवमेव सति भासापरक्कमे विज्जमाणे
कोहा वा लोभा वा परं पच्चक्खावेंति, अयं पि णो देसे किं णो णेआउ भवति, अवियाई आउसो गोयमा ! तुब्भं पि एव एतं रोयति ?
८४७ संवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वेदासी - नो खलु आउसो उदगा! अम्हं एवं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा
146

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184