Book Title: Sutrakritang Skandh 02
Author(s): Kantilal Kapadia
Publisher: Kantilal Kapadia

View full book text
Previous | Next

Page 155
________________ सत्तमं अज्झयणं 'णालंदइज्ज' ८४२ तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था, रिद्धिस्थिमितसमिद्धे जाव पडिरूवे । तस्सणं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभाए, एत्थ णं नालंदा नाम बाहिरिया होत्था अणेगभवणसयसन्निविट्ठा जाव पडिरूवा। ८४३ तत्थ णं नालंदाए बाहिरियाए लेए नामंगाहावती होत्था, अड्डे दित्ते वित्ते वित्थिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधण-बहुजातरूवरजते आओगपओगसंपउत्ते विच्छड्डितपउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूते बहुजणस्स अपरिभूते यावि होत्था । से णं लेए गाहावती समणो वासए यावि होत्था अभिगतजीवा-ऽजीवे जाव विहरति । ८४४ तस्स णं लेयस्स गाहावतिस्स नालंदाए बाहिरियाए बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं सेसदविया नाम उदगसाला होत्था अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा । तीसे णं सेसदवियाए उदगसालाए उत्तरपुरथिमे दिसीभाए, एत्थणं हत्थिजामे नामं वणसंडे होत्था किण्हे, वण्णओ वणसंडस्स । ८४५ तस्सिं च णं गिहपदेसंसि भगवं गोतमे विहरति, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते पासावच्चिज्जे नियंठे मेतज्जे गोत्तेणंजेणेव भगवं गोतमे तेणेव उवागच्छति, उवागच्छित्ता भगवं गोतमं एवं वदासी-आउसंतो गोयमा! अस्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो! अहादरिसियमेव वियागरेहि । सवायं 144

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184