________________
सत्तमं अज्झयणं 'णालंदइज्ज'
८४२ तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था,
रिद्धिस्थिमितसमिद्धे जाव पडिरूवे । तस्सणं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभाए, एत्थ णं नालंदा नाम बाहिरिया होत्था अणेगभवणसयसन्निविट्ठा जाव पडिरूवा।
८४३ तत्थ णं नालंदाए बाहिरियाए लेए नामंगाहावती होत्था, अड्डे दित्ते
वित्ते वित्थिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधण-बहुजातरूवरजते आओगपओगसंपउत्ते विच्छड्डितपउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूते बहुजणस्स अपरिभूते यावि होत्था । से णं लेए गाहावती समणो वासए यावि होत्था अभिगतजीवा-ऽजीवे जाव विहरति ।
८४४ तस्स णं लेयस्स गाहावतिस्स नालंदाए बाहिरियाए बहिया
उत्तरपुरस्थिमे दिसीभाए एत्थ णं सेसदविया नाम उदगसाला होत्था अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा । तीसे णं सेसदवियाए उदगसालाए उत्तरपुरथिमे दिसीभाए, एत्थणं हत्थिजामे नामं वणसंडे होत्था किण्हे, वण्णओ वणसंडस्स ।
८४५ तस्सिं च णं गिहपदेसंसि भगवं गोतमे विहरति, भगवं च णं अहे
आरामंसि । अहे णं उदए पेढालपुत्ते पासावच्चिज्जे नियंठे मेतज्जे गोत्तेणंजेणेव भगवं गोतमे तेणेव उवागच्छति, उवागच्छित्ता भगवं गोतमं एवं वदासी-आउसंतो गोयमा! अस्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो! अहादरिसियमेव वियागरेहि । सवायं
144