Book Title: Sutrakritang Skandh 02
Author(s): Kantilal Kapadia
Publisher: Kantilal Kapadia
View full book text
________________
तहप्पगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते? हंता णिक्खित्ते । से णं एतारूवेणं विहारेणं विहरमाणा जाव वासाई चउप्पंचमाइंछद्दसमाणिवा अप्पतरोवा भुज्जतरोवा देसंदूइज्जित्ता अगारंवएज्जा? हंता वएज्जा । तस्सणंसव्वपाणेहिं जाव सव्वसत्तेहि दंडे णिक्खित्ते? णेति । सेज्जेसे जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, सेज्जेसे जीवे जस्स आरेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते, सेज्जेसे जीवे जस्स इदाणिं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, परेणं अस्संजए आरेणं संजते, इयाणि अस्संजते, अस्संजयस्सणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, से
एवमायाणह णियंठा!, से एवमायाणितव्वं । ८५५ भगवं च णं उदाहु णियंठा खलु पुच्छितव्वा-आउसंतो णियंठा!
इह खलु परिव्वाया वा परिव्वाइयाओ वा अन्नयरहितो तित्थाययणेहितो आगम्म धम्मसवणत्तियं उवसंकमज्जा? हंता उवसंकमज्जा । किं तेसिं तहप्पगाराणं धम्मे आइक्खियवे? हंता आइक्खियव्वे । तं चेव जाव उवट्ठावेत्तए । किं ते तहप्पगारा कप्पंति संभुज्जितए? हंता कप्पंति । ते णं एयारूवेणं विहारेणं विहरमाणा तहेव जाव वएज्जा । ते णं तहप्पगारा कप्पंति संभुज्जित्तए? नो तिणढे समढे, सेज्जेसे जीवे जे परेणं नो कप्पति संभुज्जित्तए, सेजे(ज्जे)से जीवे जे आरेणं कप्पति संभुज्जित्तए, सेजे(ज्जे)से जीवे जे इदाणिं णो कप्पति संभुज्जित्तए, परेणं अस्समणे, आरेणं समणे, इदाणिं अस्समणे, अस्समणेणं सद्धिं णोकप्पति समणाणं णिग्गंथाणं संभुज्जित्तए, सेवमायाणहणियंठा!, से एवमायाणितव्वं ।
154

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184