Book Title: Sutrakritang Skandh 02
Author(s): Kantilal Kapadia
Publisher: Kantilal Kapadia

View full book text
Previous | Next

Page 179
________________ ८६९ भगवं च णं उदाहु - आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोयक्खेमपयं लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नम॑सति सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । ८७० तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासी - एतेसि णं भंते! पदाणं पुव्विं अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं असुयाणं अमुयाणं अविण्णायाणं अणिगूढाणं अव्वोगडाणं अव्वोच्छिण्णाणं अणिसद्वाणं अणिजूढाणं अणुवधारिया एयम णो सद्दहितं णो पत्तियं णो रोइयं एतेसि णं भंते! पदाणं एहिं जाणयाए सवणयाए बोहीए जाव उवधारियाणं एयमट्टं सद्दहामि पत्तियामि रोएमि एवमेयं जहा णं तुब्भे वदह । ८७१ तते णं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी - सद्दहाहि अज्जो!, पत्तियाहि णं अज्जो !, रोएहि णं अज्जो !, एवमेयं जहा णं अम्हे वदामो । ८७२ ततेां से उदए पेढालपुत्ते भगवं गोयमं एवं वदासी - इच्छामि गं भंते! तुब्भं अंतिए चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । ८७३ तए णं भगवं गोतमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति, तिक्खुत्तो 168

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184