SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी - अवियाई आउसो ! सोच्चा निसम्म जाणिस्सामो । ८४६ (१) सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी - आउसंतो गोतमा! अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्भागं पवयणं पवयमाणा गाहावति समणोवासगं एवं पच्चक्खावेंति- नन्नत्थ अभिजोएणं गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं । एवण्हं पच्चखंताणं दुपच्चक्खायं भवति, एवहं पच्चक्खावे माणाणं दुपच्चक्खावियं भवइ एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पइण्णं, कस्स णं तं हेउं ? संसारिया खलु पाणा, थावरा विपाणा तसत्ताए पच्चायंति तसावि पाणा थावरत्ताए पच्चायंति, थावरकायातो विप्पमुच्चमाणा तसकायंसि उववज्जंति, तसकायातो विप्पमुच्चमाणा थावरकार्यसि उववज्जंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्तं । , (२) एवण्हं पच्चक्खंताणं सुपच्चक्खातं भवति, एवहं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवति, एवं ते परं पच्चक्खावेमाणा णातियरंति सयं पतिण्णं, णण्णत्थ अभिओगेणं गाहावतीचोरग्गहणविमोक्खणता तसभूतेहिं पाणेहिं णिहाय दंडं । एवमेव सति भासापरक्कमे विज्जमाणे कोहा वा लोभा वा परं पच्चक्खावेंति, अयं पि णो देसे किं णो णेआउ भवति, अवियाई आउसो गोयमा ! तुब्भं पि एव एतं रोयति ? ८४७ संवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वेदासी - नो खलु आउसो उदगा! अम्हं एवं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा 146
SR No.022568
Book TitleSutrakritang Skandh 02
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy