________________
भवति, कामं तं समणा य माहणा य संपहारिंसुगमणाए जाव जहा
मे एस धम्मे सुअक्खाते सुपण्णत्ते भवति । ६६४ इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खति, एगे
पुरिसे णोकिरियमाइक्खति । जे य पुरिसे किरियमाइक्खइ, जे य पुरिसे णोकिरियमाइक्खइ, दो वि ते पुरिसा तुला एगट्ठा कारणमावन्ना। बाले पुणएवं विप्पडिवेदेति कारणमावन्ने, तं०-जोऽहमंसी दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा अहं तमकासी, परो वा जं दुक्खति वा सोयइ वा जूरइ वा तिप्पइ वा पिड(ड)इ वा परितप्पइ वा परोएतमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । मेधावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिडा(ड्डा)मि वा परितप्पामि वा, णो अहमेतमकासि परो वा जं दुक्खति वा जाव परितप्पति वा नो परो एयमकासि । एवं से मेहावी सकारणं वा परकारणं वा एवं
विप्पडिवेदेति कारणमावन्ने । ६६५ से बेमि-पाईणं वा ४ जे तसथावरा पाणा ते एवं संघायमावज्जंति,
ते एवं परियागमावज्जति, ते एवं विवेगमावजंति, ते एवं विहाणमागच्छंति, ते एवं संगइयंति, उवेहाए णो एयं विप्पडिवेदेति, तंजहा-किरिया ति वा जाव णिरए ति वा अणिरए ति वा । एवं ते विरूवरूवेंहि कम्मसमारंभेहिं विरूवरूवाइंकामभोगाइं समारभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा जाव इति तेणो हव्वाएणो पाराए, अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाते णियइवाइए त्ति आहिए ।
24