________________
६६६ इच्चेते चत्तारि पुरिसजाता णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता, इति ते णो हव्वा णो पारा, अंतरा कामभोगेसु विसण्णा ।
६६७ से बेमि पाईणं वा ४ संतेगतिया मणुस्सा भवंति तं जहा - आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसिं च णं खेत्त-वत्थूणि परिग्गहियाणि भवंति, तंजहा- अप्पयरा वा भुज्जतरा वा । तेसिं च णं जण जाणवयाई परिग्गहियाइं भवंति, तंजहा- अप्पयरा वा भुज्जयरा वा । तहप्पकारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता, सतो वा वि एगे णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता, असतो वा वि एगे नायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता ।
६६८ जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता पुव्वामेव तेहिं णातं भवति, तंजहा - इह खलु पुरिसे अण्णमण्णं ममट्ठाए एवं विप्पडिवेदेति, तंजहा - खेत्तं मे, वत्युं मे, हिरण्णं मे, सुवण्णं मे, धणं मे, धण्णं मे, कंसं मे, दूसं मे, विपुल - धण-कण - रयण-मणि - मोत्तिय संख - सिल-प्पवालरत्त-रयण-संतसार-सावतेयं मे, सद्दा मे, रूवा मे, गंधा मे, रसा मे, फासा मे, ते खलु मे कामभोगा, अहमवि एतेसिं ।
26