________________
सरीरं । एवं असतो असंविज्जमाणे।। जेसिं तं सुयक्खातं भवति तं. - 'अन्नोजीवो अन्नंसरीरं' तम्हा तं मिच्छा ।
६५१ से हंता हणह खणह छणह दहह पयह आलुंपह विलुंपह सहसक्कारेह विपरामुसह, एत्ताव ताव जीवे, णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं० किरिया इ वा अकिरिया इ वा सुक्कडे तिवा दुक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ि वा सिद्धी ति वा असिद्धी ति वा निरए ति वा अनिरए ति वा । एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए ।
६५२ एवं पेगे पागब्भिया निक्खम्म मामगं धम्मं पण्णवेंति तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणे ति वा माहणे ति वा कामं खलु आउसो! तुमं पूययामो, तंजहा - असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउट्टिसु तत्थेगे पूयणाए निगामइंसु ।
६५३ पुव्वामेव तेसिं णायं भवति - समणा भविस्सामो अणगारा अकिंचना अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुट्ठाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्ने वि आदियावेंति अन्नं पि आतियंतं समणुजाणंति, एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिता अज्झोववन्ना लुद्धा रागदोसत्ता, ते णो अप्पाणं समुच्छेदेंति, नो परं समुच्छेदेंति, नो अण्णाई पाणाइं भूताइं जीवाइं सत्ताइं समुच्छेदेंति, पहीणा पुव्वसंयोगं, आयरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा, इति पढमे पुरिसज्जाते तज्जीवतस्सरीरिए आहिते ।
16