Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 26
________________ संवेगरंगशाला श्लोक नं. १ से १६ ।। णमोऽत्थु णं समणस्स भगवओ महावीरस्स || ।। अचिन्त्यमहिमानिधान श्रीशङ्ङ्केश्वरपार्श्वनाथाय नमः ।। ।। अनन्तलब्धिनिधानाय श्री गौतमस्वामिने नमः ।। ।। प्रभु श्रीमद्विजयराजेन्द्रसूरीश्वराय नमः ।। सिरिजिणचन्दसूरिविरइआसंवेगरंगसाला मङ्गलाचरणम्. “मङगलाचरणम्" ॥८॥ usu | रेहड़ जेसिं पयनह-परंपरा उग्गमन्तरविरुइरा । नमिरसुरमउडसंघट्ट - खुडियवररयणराइ व्व | अहव सिवपहपलोयण - मणजणहत्थप्पईवपंति व्व । तिहुयणमहिए ते उसभ - प्पमुहतित्थाहिये नमह | अज्ज वि य कुतित्थियहत्थि - सत्थमच्चत्थमोत्थरइ जस्स । दुग्गनयवग्गनहनिवह - भीसणो तित्थमयनाहो तं नमह महावीरं, - 2 अणंतरायं पि परिहरियरायं । सुगयंपि सिवं 4 सोमं पि चत्तदोसोदयारम्भं जे निव्वाणगया वि हु, नेहदसावज्जिया वि दिप्पंति । ते अप्पुव्यपईवा, जयन्ति सिद्धा जयपसिद्धा अइसयसहस्ससुंदर-मयरंदुद्दामसुयसरोयस्स । जिणमुहसरप्पसूयस्स 'मूलनालाइयं जेहिं | पालित - परुविन्ते, निच्वं पंचप्प - यारमायारं । गुणगणहरे गणहरे, ते गोयमपभिइणो वंदे | अणवरयसुत्तदाणा - गंदियमुणिभमरनियरपरियरिए । निच्चं चरणपहाणे, करिणो व्य थुणामि उज्झाए कारुण्णपुण्णहियए-धम्मुज्जयजंतुजणियसाहेज्जे । दुज्जयनिज्जियमयणे, मुणिणो पणमामि 'नवनिहिणो गुणरायरायहाणिं, नमामि सव्यन्नुणो महावाणिं । भीमभवागडनिवडंत - जंतुनिरयज्जरज्जुं व तं जयइ पवयणं 7 पव- यणं व सारं जमंगिणो दद्धुं । वसह व्व उप्पहं पत्थि - या वि लग्गंति मग्गंमि ॥११॥ चिन्तारघट्टसंजोयणेण, सुहझाणवसहसेणीए । जे भवकूवादाय-ड्ढिऊणमुड्ढं पराणिति आराहणाघडीमा - लियाए आराहगंगिवग्गुदयं । निज्जामगे गुरू ते, मुणिणो य नमामि सविसेसं | सुगइगममूलपयवी - चउखंधाराहणा इमा जेहिं । संपता ते वंदे, मुणिणो गिहिणो य अभिणंदे | आराहणाभगवई, जयउ जए जं दढं समारूढा । नावं व भव्यभविणो, तरन्ति रुदं भवसमुद्द सा जयइ य सुयदेवी, जीए पसाएण मंदमइणो वि । कइणो भवंति नियइच्छि-यत्थनित्थारणसमत्था सयलजणसलहणिज्जं, पयविं जेसिं पयप्पभावेण । पत्तोम्हि विबुहपणए, ते नियगुरुणो पणिवयामि इत्थं समत्थथोयव्य-सत्थविसयाए पत्थुयथुईए । करडिघडाए सुहडो व्व, दलियपच्चूहपडियक्खो मंदमई वि सयमहं महन्तगुणगणगुरूण सुगुरूण । चरणपसाएणं भव्य - हियकए किं पि जंपेमि [जुम्मं ] ॥१९॥ ॥१०॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥१७॥ ॥१८॥ 1 राजते येषां पदनखपरम्परा, उद्गमद्रविरुचिरा । नम्रसुरमुकुटसङ्घट्ट - खण्डितवररत्नराजिवत् ||१|| अथवा शिवपथप्रलोकनमनोजनहस्तप्रदीपपङ्क्तिवत् । त्रिभुवनमहितान् तान् ऋषभ - प्रमुखतीर्थाधिपान् नमत ||२|| अद्यापि च कुतीर्थिकहस्तिसार्थ-मत्यर्थमाक्रामति यस्य । दुर्गनयवर्गनखनिवह-भीषणस्तीर्थमृगनाथः ।।३।। तं नमत महावीर-मनन्तरायमपि परिहृतरागम् । सुगतमपि शिवं, सोममपि त्यक्तदोषोदयारम्भं ||४|| ये निर्वाणगता अपि खलु, स्नेहदशावर्जिता अपि दीप्यन्ते । ते अपूर्वप्रदीपा जयन्ति सिद्धाः जगत्प्रसिद्धाः ।।५।। ॥१॥ mn m ॥४॥ ॥५॥ F 1. दूग० । 2. अणंतरायंपि परिहरियरायं' इति पदे अनन्तरागमपि परिहृतरागम् इति पदसंस्कारे विरोधो वर्त्तते तथाऽपि अनन्तरायमपि परिहृतरागम् इति पदसंस्कारकरणेन तत्परिहारोभवति । 3. सुगयं पि सिवं' इत्यत्र यः सुगतः सः कथं शिवो भवितुमर्हति इति विरोधो भवेत्, तथापि शोभनं गतं ज्ञानं यस्य सः = सुगत इति तात्पर्यग्रहणेन सुगतोऽपि शिवः - कल्याणकारी भवतीति विरोधपरिहारो भवत्येव । 4. 'सोमंपि चत्तदोसोदयारंभ' इत्यत्र सोमःचन्द्रः दोषायाः-रात्रेः उदयस्य आरम्भक एव इति विरोधो वर्त्तते किन्तु सोमः सौम्यः भगवान् दोषाणं-रागादिदोषाणाम् उदयस्य यो आरम्भः सः त्यक्तः सः त्यक्तदोषोदयारम्भो भवत्येव । एवमन्यत्रापि यथातत्थ्यं पदघटना कार्या । 5. थूल0 1 6 तव० । 7. प्राजनम् ।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 308