________________
संवेगरंगशाला श्लोक नं. १ से १६
।। णमोऽत्थु णं समणस्स भगवओ महावीरस्स || ।। अचिन्त्यमहिमानिधान श्रीशङ्ङ्केश्वरपार्श्वनाथाय नमः ।। ।। अनन्तलब्धिनिधानाय श्री गौतमस्वामिने नमः ।। ।। प्रभु श्रीमद्विजयराजेन्द्रसूरीश्वराय नमः ।। सिरिजिणचन्दसूरिविरइआसंवेगरंगसाला
मङ्गलाचरणम्.
“मङगलाचरणम्"
॥८॥
usu
| रेहड़ जेसिं पयनह-परंपरा उग्गमन्तरविरुइरा । नमिरसुरमउडसंघट्ट - खुडियवररयणराइ व्व | अहव सिवपहपलोयण - मणजणहत्थप्पईवपंति व्व । तिहुयणमहिए ते उसभ - प्पमुहतित्थाहिये नमह | अज्ज वि य कुतित्थियहत्थि - सत्थमच्चत्थमोत्थरइ जस्स । दुग्गनयवग्गनहनिवह - भीसणो तित्थमयनाहो तं नमह महावीरं, - 2 अणंतरायं पि परिहरियरायं । सुगयंपि सिवं 4 सोमं पि चत्तदोसोदयारम्भं जे निव्वाणगया वि हु, नेहदसावज्जिया वि दिप्पंति । ते अप्पुव्यपईवा, जयन्ति सिद्धा जयपसिद्धा अइसयसहस्ससुंदर-मयरंदुद्दामसुयसरोयस्स । जिणमुहसरप्पसूयस्स 'मूलनालाइयं जेहिं | पालित - परुविन्ते, निच्वं पंचप्प - यारमायारं । गुणगणहरे गणहरे, ते गोयमपभिइणो वंदे | अणवरयसुत्तदाणा - गंदियमुणिभमरनियरपरियरिए । निच्चं चरणपहाणे, करिणो व्य थुणामि उज्झाए कारुण्णपुण्णहियए-धम्मुज्जयजंतुजणियसाहेज्जे । दुज्जयनिज्जियमयणे, मुणिणो पणमामि 'नवनिहिणो गुणरायरायहाणिं, नमामि सव्यन्नुणो महावाणिं । भीमभवागडनिवडंत - जंतुनिरयज्जरज्जुं व तं जयइ पवयणं 7 पव- यणं व सारं जमंगिणो दद्धुं । वसह व्व उप्पहं पत्थि - या वि लग्गंति मग्गंमि ॥११॥ चिन्तारघट्टसंजोयणेण, सुहझाणवसहसेणीए । जे भवकूवादाय-ड्ढिऊणमुड्ढं पराणिति आराहणाघडीमा - लियाए आराहगंगिवग्गुदयं । निज्जामगे गुरू ते, मुणिणो य नमामि सविसेसं | सुगइगममूलपयवी - चउखंधाराहणा इमा जेहिं । संपता ते वंदे, मुणिणो गिहिणो य अभिणंदे | आराहणाभगवई, जयउ जए जं दढं समारूढा । नावं व भव्यभविणो, तरन्ति रुदं भवसमुद्द सा जयइ य सुयदेवी, जीए पसाएण मंदमइणो वि । कइणो भवंति नियइच्छि-यत्थनित्थारणसमत्था सयलजणसलहणिज्जं, पयविं जेसिं पयप्पभावेण । पत्तोम्हि विबुहपणए, ते नियगुरुणो पणिवयामि इत्थं समत्थथोयव्य-सत्थविसयाए पत्थुयथुईए । करडिघडाए सुहडो व्व, दलियपच्चूहपडियक्खो मंदमई वि सयमहं महन्तगुणगणगुरूण सुगुरूण । चरणपसाएणं भव्य - हियकए किं पि जंपेमि [जुम्मं ] ॥१९॥
॥१०॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥१८॥
1
राजते येषां पदनखपरम्परा, उद्गमद्रविरुचिरा । नम्रसुरमुकुटसङ्घट्ट - खण्डितवररत्नराजिवत् ||१|| अथवा शिवपथप्रलोकनमनोजनहस्तप्रदीपपङ्क्तिवत् । त्रिभुवनमहितान् तान् ऋषभ - प्रमुखतीर्थाधिपान् नमत ||२|| अद्यापि च कुतीर्थिकहस्तिसार्थ-मत्यर्थमाक्रामति यस्य । दुर्गनयवर्गनखनिवह-भीषणस्तीर्थमृगनाथः ।।३।। तं नमत महावीर-मनन्तरायमपि परिहृतरागम् । सुगतमपि शिवं, सोममपि त्यक्तदोषोदयारम्भं ||४|| ये निर्वाणगता अपि खलु, स्नेहदशावर्जिता अपि दीप्यन्ते । ते अपूर्वप्रदीपा जयन्ति सिद्धाः जगत्प्रसिद्धाः ।।५।।
॥१॥
mn
m
॥४॥
॥५॥
F
1. दूग० । 2. अणंतरायंपि परिहरियरायं' इति पदे अनन्तरागमपि परिहृतरागम् इति पदसंस्कारे विरोधो वर्त्तते तथाऽपि अनन्तरायमपि परिहृतरागम् इति पदसंस्कारकरणेन तत्परिहारोभवति । 3. सुगयं पि सिवं' इत्यत्र यः सुगतः सः कथं शिवो भवितुमर्हति इति विरोधो भवेत्, तथापि शोभनं गतं ज्ञानं यस्य सः = सुगत इति तात्पर्यग्रहणेन सुगतोऽपि शिवः - कल्याणकारी भवतीति विरोधपरिहारो भवत्येव । 4. 'सोमंपि चत्तदोसोदयारंभ' इत्यत्र सोमःचन्द्रः दोषायाः-रात्रेः उदयस्य आरम्भक एव इति विरोधो वर्त्तते किन्तु सोमः सौम्यः भगवान् दोषाणं-रागादिदोषाणाम् उदयस्य यो आरम्भः सः त्यक्तः सः त्यक्तदोषोदयारम्भो भवत्येव । एवमन्यत्रापि यथातत्थ्यं पदघटना कार्या । 5. थूल0 1 6 तव० । 7. प्राजनम् ।