________________
संवेगरंगशाला श्लोक नं. २०-५०
संसारवने धर्मदुर्लभता-आराधनाधिकारीस्वरूपम्
“संसारवने धर्मदुर्लभता "
॥२५॥
॥२६॥
इह हि वियंभंतकयंतसीह - हम्मन्तजन्तुमिगनिवहे । विलसिरदुद्दतिंदिय - सावयउप्पंकलल्लक्के | विक्कंतकसायविलास - प्पसंकुले मयणवणदवरउद्दे । दुव्यासणाविसप्पिर- गिरिसरियापूरदुग्गंमि निबिडदुहविडविकिण्णे, वियडंमि भवाडवीकडिल्लंमि । दीहद्धमद्धगेहिं व संचरंतेहिं सत्तेहिं | गंभीरनीरनीरहि-निहित्तमुत्ताहलं व मणुयतं । जुगसमिलानाएणं, लद्धूणं कह वि दुल्लंभं तत्थ वि कहिंपि सविसेस - दुल्लहं ऊसरे व्व वरसस्सं । मरुभूमीए कप्प - हुमं व सुकुलाइ लहूणं तत्थ विय भाविभद्दत्तणेण, सेसत्तणेण य भवस्स । अबलत्तणेण दुज्जय-तरदंसणमोहणिज्जस्स सुगुरूवएससवणा, सयं पि वा कम्मगंठिभेएणं । तडितडपालंबं पिव, गुरुगिरिसरिहीरमाणेहिं रोरेहि व निहाणं, सुवेज्जमिव विविहवाहिविहुरेहिं । अवडंतो पडिएहिं समत्थ- हत्थावलंबं व | सविसेसपुन्नपयरिस - लब्धं सव्यन्नुधम्ममकलंकं । निज्जियचिंतामणिकप्प- पायवं पाविउं परमं हियमेव गवेसेयव्य-मप्पणो तं च जं न अहिएण । वाहिज्जइ नियमेणं, कहिंपि कत्तो वि कइया वि ॥२९॥ [तीहिं विसेसयं ] तं च तहाविहमणुवम - मऽच्चंतेगंतियं परं मोक्खे | मोक्खो य कम्मखयओ, कम्मखओ पुण विसुद्धाए ॥३०॥ आराहणाए आरा-हियाए ता तीए सइ हियत्थीहिं । जइयव्यमुवेयमुवाय - विरहओ होइ नो जेण ॥३१॥ [जुम्मं]
॥२७॥
॥२८॥
सा पुण काउमणेहि वि, तदत्थपयडणसमत्थसत्थाणि । मोतुं 1 अभिउतेहि वि, नाउं तीरइ न जं सम्मं ॥३२॥ तम्हाऽऽराहणसत्थं, सुपसत्थमहत्थहेउपरिकिण्णं । गिहिसाहूभयविसयं, वोच्छमहं तुच्छबुद्धी वि "आराधनाधिकारीस्वरूपम्”
શો
आराहणमिच्छंतो य, तिगरणं पढममेवं रुंभेज्जा । अनिरुद्धं जेण इमं किं असुहं तं न जं कुणइ तहाहि
असमंजसं भमंतो, निरंकुसं विविहविसयरण्णंमि । अरइरइकुमइकरिणी - कसायकलभोरुजूहजुओ कयबहुगुणतरुभंगो, पमायमयमत्तमणकरी एस । अवगुंढइ अप्पाणं, पए पए बहुविहरएणं अत्थनिरवेक्खवित्ती, पइक्खणऽन्नन्नयन्नकयघडणा । असइ व्व विलसमाणी, वाणी वि अणत्थपत्थारी असमंजसवावारो, सव्वत्थ समंतओ वि अनिरुद्धो । तत्तायगोलकप्पो, काओ वि न होज्ज कुसलकरो एक्केक्कं पि इमेसिं, लोगदुगावायवीयमऽनिरुद्धं । किं पुण तस्समवाओ, जएज्ज ता तन्निरोहकए सो पुण पसत्थगंथप्रत्थ- चिंतणा - विरयणाऽऽइणा चेव । सम्मं पारद्धेणं, संजायड़ नन्नहा जम्हा अत्थेहाए तस्सेव माणसं, भासणेण पुण वयणं । होइ च्चिय सुनिरुद्धं, तल्लिहणाईहिं पुण काओ एवं च कम्मबंधेक्क - हेउपडिरुद्धजोगपसरस्स । होही महप्पणो च्चिय, उवयारो पत्थुयपबंधा इह (य) तन्निरोहजणिओ, एसुवयारो परोऽणुभवसिद्धो । संवेगवण्णणे पुण, पए पर पसमसुहलाभो तह संवेगसनिव्येय - पमुहपरमत्थवित्थरो जत्थ । दुल्लम्भो सुमिणंमि वि, वणिज्जइ तं परं सत्यं | जत्थ पुणाऽणाइभव - भासवसेणं सयं पि संसिद्धा । तह सुकर च्चिय गोवाल - बालविलयाइयाणं पि कामत्थऽज्जणविसंया, निवनीईगोयरा तह उवाया । देसिज्जंति बहुहा, सत्थं तमणत्थयं मण्णे | इह संवेगाऽऽइहियऽत्थ - देसगस्सेव एत्थ सत्थस्स । सवणपरिभावणेसुं, निच्चं पि बुहेहिं जड़यव्यं | संवेगगब्भसुपसत्थ- सत्थसवणं हि होड़ धण्णाणं । सवणेऽविधम्मतरगाणं चेव ता समरसाऽऽपत्ती अवि य
जह जह संवेगरसो, वणिज्जइ तह तहेव भव्याणं । भिज्जंति खित्तजलमिम्म- याऽऽमकुंभ व्व हिययाई ॥४९॥ सारोऽवि य एसो च्चिय; दीहरकालंपि चिन्नचरणस्स । जम्हा तं चिय कंडं, जं विंधइ लक्खमज्झे वि ॥५०॥ 1. अभियुक्तेः ।
॥२०॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥३४॥
॥३५॥
E
મા
॥३८॥
॥३९॥
॥४०॥
॥४१॥
॥४२॥
॥४३॥
॥४४॥
॥४५॥
"જો
॥४७॥
॥४८॥
2