________________
संवेगरंगशाला श्लोक नं. ५१-८२
रचनाप्रयोजनम् - नगरीवर्णनम्, सुचिरं पि तवो तवियं, चिन्नं चरणं सुयं पि बहुपढियं । जइ नो संवेगरसो, ता तं तुसखंडणं सव्वं ॥५१॥ तह संवेगरसो जइ, खणं पि न समच्छलेज्ज 'दिवसंतो । ता विहलेण किमिमिणा, बज्झाडणट्ठाणकट्टेणं ॥५२॥ पक्खंतो मासंतो, छम्मासंतो व बच्छरंतो वा । जस्स न स होज्ज तं जाण, दूरभव्यं अभव्यं वा ॥५३॥ रूवे चक्खू मिहुणे, हियालिया रसवईए जह लवणं । तह पलोगविहीए, सारो संवेगरसफासो ॥५४॥ एसो पुण संवेगो, संवेगपरायणेहिं परिकहिओ । परमं भवभीरुतं, अहवा मोक्खाऽभिकंखितं
॥५५॥ “रचनाप्रयोजनम्" - ता तव्युड्ढिकए च्चिय, न केवलं कम्मवाहिविहुराणं । भवियाणमप्पणो च्चिय, चिरगुरुयेज्जोवएसाओ ॥५६॥ मेलित्तु वयणदव्ये, भावाऽऽरोगेक्कहेउमारद्धं । आराहणारसायण-मेयं अजरामरत्तरं
॥५७॥ किंचपरिगलइ पावसलिलं, ठियस्स आराहणाससिपहाए । जीवससिकंतमणिणो; पइक्खणं दिव्वजोइस्स ॥५८॥ | संवेगसारमेसा, वायंत-सुणंत-भावमाणाणं । काही कलुस पि मणं, विमलं कयगप्फलं व जलं ॥५९॥ एतो च्चिय ललियपया, अकुडिल-कोमल-सुहडत्थकलिया योअक्खंडलक्खणवरा, सुवण्णरयणुज्जलसरीरा ॥६०॥ सुइसुहयभद्दसद्दा, विविहालंकारकलियसव्वंगा । उल्लसियपसन्तरसा पगिट्ठपरलोयविसयकरा
॥६१॥ बहुभावविरयणाउ, उप्पायंती परं पराणंदं । परिहरियअसग्गाहा, अणत्थबहुला य न कहिं पि ॥२॥ बहुएहिंतो उपजीवि-यऽत्थसारा महाभुजिस्सेव । करणविहीए वि हु कय-परिस्समा मूलकालाओ ॥३॥ अप्पसमरइपराणं, निच्वं पि हु विहियमोहणासाणं । नाणाऽभोगरयाणं, उदग्गवयसंगयाणं च ॥६४॥ समणवियडढविलासीण, काण मणहरणकारणं न इमा । नयणसुहदाइणी भाव-णिज्जवयणा य नो होही ॥६५॥
[छहिं कुलयं] एवं चिय दूरुज्झिय-निययपरिग्गहपसंगवंछाणं । सुगिहत्थाण वि निव्वुइ-निमित्तमेसा कह न होही ॥६६॥ किंचजह य अणंतरजायं पि, किं पि कट्ठिट्ठगोवलाइदलं । साडणसंधणविहिणा, काऊणं अवचिओवचियं ॥६॥ आकारंतरविहिणा, ठवेइ सुविसिट्ठमंदिरतेण । अइनिउणसुत्तहारो, तहेव अहयं पि उवउत्तो
॥६८॥ सुयदिट्ठचिर पमेयं, किं पि पारद्धगंथपाउग्गं । गाहा-सिलोग-गाहऽद्ध-कुलगपमुहं परक्यं पि
॥९॥ अवणयणदाणविहिणा, कहिंपि काऊण अवचिओवचियं । दाराणुगुणत्तेणं, एत्थं कथयि ठविस्सामि ॥७०॥ सपबंधेसु य नियकव्य-गब्वचागत्थमवरकइरइयं । पक्खिवमाणो तक्करण-सचित्तजुत्तो वि होइ लहू ॥७१॥ केवलमुवयारकए, परेसिमेसो महं समारंभो । सो य सपरोभयउत्तीहिं, जुत्तिजुत्तत्तणमुवेइ
૭૨ दीसइ य जेण सविसेस-गाहगे आगयम्मि वणियजणो । सपरोभयहट्टपयट्ट-भंडविच्छडडववहारी ॥७३॥ एसा य पत्थुयारा-हणेह संवेगरंगसालत्ति । भण्णइ विणिच्छियत्था, गुणनिप्फण्णेण नामेण
॥७४॥ एसा य जहा रण्णा, महसेणेणं नवल्लदिनेणं । जइगिहिविसया पुट्ठा, सिट्ठा जह गोयमेणं च ॥५॥ जह तं सम्मं आराहिऊण, सो पाविही य नेव्याणं । तह एत्थ कहिज्जतं, अवहियचिता निसामेह. ॥७६॥
“नगरीवर्णनम्" - अत्थि धणधण्णपडिपुण्ण-पउरपुरगामनियहरमणिज्जो । रमणिज्जवलावन्न-जुवइरेहन्तदिसिचक्को
॥७७॥ दिसिचक्कागयनेगम-कीरन्तविचित्तभूरियवहारो । ववहारज्जियबहुधण-जणकारियपवरसुरभवणो सुरभवणतुंगसिंगग्ग-धवलधयनिवहभरियनहविवरो । नहविवरट्टियनेयर-परिभावियरम्मयगुणोहो ॥७९॥ रम्मयगुणोहरंजिय-पंथियकीरन्तवासपरिवंछो । कच्छो नाम जणवओ, जंबूदीवम्मि भरहद्धे गोविंदसयाणुगयो, बहुहलिओ णेगअज्जुणो जो य । एगहरिहलियअज्जुण-मवमन्नड़ भारहकहं पि. तत्थ जुवइ व्य सुविया, दिणअरमुत्ति व्य पउरपहकलिया । सुविभत्तवन्नसन्ना, पच्चक्खा सद्दविज्ज व्य ॥८२॥ 1. हिययंतो पाठां0 1 2. हितालिका = हितश्रेणिः । 3. काष्ठेष्टकोपलादिदलम् । 4.०चर पाठां । 5. यतिगृहिविषया। 6. यथा युवती संवृताङ्गोपाङ्गा भवति तथा नगरी अपि प्राकारेण सुवृता-सुरक्षिता ।