________________
संवेगरंगशाला श्लोक नं. ८३-११२
महसेननृपवर्णनम् - नृपक्रीडावर्णनम्
॥८७॥
॥८९॥
॥९०॥
॥९१॥
॥९२॥
॥९३॥
जा वहड़ गरुयपरिहा - सलिलाउलसालवलयपरिखित्ता ॥ जलनिहिजगईवेढिय - जंबुद्दीवस्स समसीसिं |जा निच्चपयट्टविसट्टनट्ट - कलगेयवड्ढियाऽऽणंदा । परचक्कभयविमुक्का, कयजुगलीलं विडंबेड | अइगुरुयरिद्धिवित्थरपरिगयजणदिज्जमाणदाणाए । वेसमणो वि हु मण्णे, जीए समणो व्व पडिहाइ सा हिमसेलसमुज्जल- महन्तपासायरुद्धदिसिपसरा । सिरिमाला नामेणं; अहेसि नयरी सुरपुरि व्य पउमाणणाहिं सुपओहराहिं, वियसंतकुवलयच्छीहिं । बहिया पुक्खरिणीहिं, अन्तो नारीहिं जा सहइ | बहुसाहियाओ विस्सुय - कड़कुलकलियाओ काणणालीओ । बहिया अन्तो पवराओ, जीए छज्जन्ति य सहाओ ॥ ८८ ॥ परमेक्को च्चिय दोसो, तीए पुरीए गुणालिकलियाए । खिष्पंति मग्गणा जं, परम्मुहा धम्मवंतेहि निम्मलजसोवलंभे, अत्थितं संगई य साहूसु । रागो सुयम्मि चिन्ता, निच्चं चिय धम्मकम्मम्मि | साहम्मिएसुं वच्छल्ल - या य रक्खा दुहत्तसत्तेसु । सुगुणज्जणम्मि तण्हा, निवासिणो जत्थ लोअस्स पालेड़ तं च पणमन्त - भूयमणिमउडमसिणपयपीढो । अच्चन्तपयंडपयाव - विजियसारइयदिवसयरो | तिक्खकरवालनिद्दय - निद्दारियदसिरवेरिकरिकुंभो । पुरपरिहुव्भडभुयडंड - चंडिममुसुमूरिय विपक्खो " महसेननृपवर्णनम्"रूवविणिज्जियमयणो, ससिवयणो कमलपत्तसमनयणो । अच्चंतपउरसेणो, राया नामेण महसेणो सोहग्गचायविउसत्तणेण, एगो वि णेगरूवो व्य । रामामग्गणविबुहाण, हिययगेहेसु जो चुत्थो | डिंडीरपिंडपंडुरछत-च्छन्नंतरं दिसाचक्कं । छज्जइ य विजयजत्तासु, जस्स विहियऽट्टहासं च उज्झियपरिग्गहाणं, वज्जियविसयाण भिक्खुवित्तीण । सुमुणीण व सत्तूणं, जो धम्मगुरुत्तणं पत्तो पग्गहियखग्गपसरंत, - नीलकंतिच्छडुब्भडो हत्थो । जस्स रणे उग्गयधूम, - केउसोहं समुव्यहइ तं नत्थि जं न जाणइ, स महप्पा बुद्धिपगरिसवसेण । किंतु निद्दक्खिन्नत्तं खलत्तणं पि हु न जाणेइ ॥९९॥ अच्वंतहयगयो वि हु, पउरविपत्ती वि जं स नरनाहो । बहुकरिवरपरिकिण्णो, सुहिओ वि य तं महच्छरियं ॥ १००॥ एक्को च्चिय से दोसो, जं सुगुणड्ढो वि तेण सिट्ठजणो । अकरो चाइयवसणो, अनासदंडो कओ सव्यो ॥१॥ तस्स य रन्नो मुहचंद - चंदिमाविजियकोमुइमयंका । निम्मेररूवरायन्त - चारुसिंगारससिरीया उत्तमकुलसंभूया, सुसीलयालंकिया विगयपणया । भत्ता सुगुणाऽऽसत्ता, भज्जा नामेण कणगवई
××n
॥९५॥
॥९६॥
॥९७॥
ww
રો
nu
| नीसेसकलाकोसल-कलिओ रूवी गुणालओ सोमो । पडिबिंबो इव रण्णो य, अहेसि पुत्तो [ 3 ] जयसेणो ॥४॥ | सुविसुद्धबुद्धिपगरिस - निच्छियनीसेससंसयत्थेसु । नयगब्भमहत्थपसत्य - सत्थपरिभावणपरेसु
॥५॥
| संधिविग्गहजाणाऽऽसणाइ - गुणछक्कपणिहियमणेसु । नियसामिकज्जसाहण - बहुमण्णियजीवियव्येसु
F
| अवरोप्परगाढपरूढ-पणयपरिचत्तविण्ओगेसु । सुकईसु व अपुव्यत्थ - चिंतणच्छिन्नछे
॥७॥
॥८॥
मंतीसु धणंजयजय - सुबंधुपमुहेसु विस्सुयजसेसु । आरोवियरज्जभरो सो य णिवो कीलइ जहिच्छं तहाहि“नृपक्रीडावर्णनम्”
|कयाइ मंजुगुजिउब्भडप्पडंतनेउरं, विसंठुलुच्छलंततारहारलट्ठकंठियं; | अवंगहारतुट्टदीहकंचिदामसुत्तयं, विचित्तयं पलोयए पणंगणाण नट्टयं
| कयाइ गाढरुट्ठट्ठमत्तहत्थिकंधरं समारुहितु पाणिपल्लवेण धारिअंकुसो । सलीलमाययप्पहेसु काणणेसु कीलिउं जणोवरोहकायरो समन्दिरे नियत्तए |कयाइ भूरिचंचरीयपिज्जमाणदाणयं, गयिंदमंडलिं सुवेगयं तुरंगवग्गयं ।
| विसिट्ठमट्ठकट्ठसिट्ठयं सुसंदणुक्करं पगिट्ठलद्धसासए महाभडे य पेच्छए
-
| कयाइ पुण्णपावबन्धमोक्खजुत्तिजुत्तयं, अणेगभंगसंगयं भवस्सरूवसूयगं । निरंतरं तदत्थदिन्नचित्तउ सविम्हयं, असेसदोसनासयं निसामए य आगमं
॥८३॥
॥८४॥
॥८५॥
॥८६॥
॥९॥
॥१०॥
॥११॥
॥१२॥
1. धर्मवदिभः मार्गणाः = याचकाः पराङ्मुखाः क्षिप्यन्ते इति विरोधो भासते अपि तु धर्मवद्भिः धनुर्वद्भिः मार्गणाः = बाणाः पराङ्मुखाः क्षिप्यन्ते इत्यर्थग्रहणेन विरोधपरिहारो भवति । 2. निधारियदरिय ताडपत्रीय प्रत में पाठान्तर है। 3. अंगयहारनुत्तदीहकंचिदामसुत्तयं पाठां० । ताडपत्रियप्रतमें 'रयंगहार' पाठांतर है। 4. प्रकृष्टलब्धस्वाशयान् ।
4