Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नल-ऋषिभाषितानिक्षत्रियादिस्तेषु प्रहरतीत्यनेनास्याः सुनिघृणत्वमावेदितम्। काऽसावित्याह- जगति - त्रैलोक्येऽपि एका - अनन्यचरिता, अनित्यता - नश्वरता। तदधीनमाहात्म्याख्यानेनैव तन्माहात्म्यमाह
देविंदा दाणविंदा य, णरिंदा जे य विस्सुता। पुण्णकम्मोदयब्भूयं, पीतिं पावंति पीवरं।।२४-११।।
देवेन्द्रा दानवेन्द्राश्च नरेन्द्रा ये च विश्रुताः, पुण्यकर्मोदयभूताम् - सुभगादिशुभकर्मविपाकेनोत्पन्नाम्, पीवराम् - रसातिशयोदयानुभावेनोपचिताम्, प्रीतिम् - चित्तप्रसन्नताम्, प्राप्नुवन्ति - अधिगच्छन्ति। किञ्च
आऊ धणं बलं रूवं, सोभग्गं सरलत्तणं। णिरामयं च कंतं च, दिस्सते विविहं जगे।।२४-१२।।
आयुः - जीवितम्, धनम् - द्रव्यम्, बलं-स्थाम, रूपम् - विशिष्टवर्णादिलक्षणम्, सौभाग्यम् - पूर्वोक्तम्, सरलत्वम् - प्रगुणत्वम्, निरामयम् - नीरोगित्वम्, कान्तम् - कमनीयत्वम्, भावप्रधानत्वान्निर्देशस्य, चौ - समुच्चये। सर्वमप्येतद् विविधम् - अनेकप्रकारम्, जगति दृश्यते - प्रत्यक्षमुपलभ्यते। तदेवम्
सदेवोरग - गंधव्वे, सतिरिक्खे समाणुसे। णिब्भया णिव्विसेसा य, जगे वत्तेयऽणिच्चता।।
॥२४-१३॥ सदेवोरगगान्धर्वे - वैमानिक - नागकुमारगन्धर्वाख्ययक्षविशेषैः सहिते उपलक्षणमेतच्छेषाशेषदेवानाम्। सतिर्यञ्चे तैर्यग्योनिजसहिते, समानुषे - मनुष्यसहिते। इत्थं जगति - विश्वेऽपि
१४
- आर्षोपनिषद्विश्वे, निर्भया - स्वपराभूत्यादिभयलेशवर्जिता, निर्विशेषा च - सर्वत्र समवर्तिनी, अनित्यता, वर्तेत - प्राकृतत्वाद्वर्तते - विद्यत इत्यर्थः। स्यादेतत्, चक्रवर्त्यप्यप्रतिहतशासनः प्राभृताद्यावर्जितोऽनुकूलीभवति, तथाऽत्रापि भविष्यतीति चेत् ? न, कथमित्याह
दाण-माणोवयारेहिं, साम-भेयक्कियाहि य। ण सक्का सण्णिवारेउं, तेलोक्केणाविऽणिच्चता।।
॥२४-१४।। दानम् - प्राभृतादेरर्पणम्, मानः - सन्माननादिः, उपचारः - अभ्युत्थानादिविनयः, तैः, चः - समुच्चये, स्यति वैरमनेनेति साम - सान्त्वनोपायः, तच्च पञ्चविधम्, यथोक्तम् - परस्परोपकाराणां, दर्शनं गुणकीर्तनम्। सम्बन्धस्य समाख्यानमायत्याः सम्प्रकाशनम्।। वाचा पेशलया साधु, तवाहमिति चार्पणम्। इति सामविधानज्ञैः, साम पञ्चविधं स्मृतम् - इति। तथा भेदः - शत्रोरमात्यादीनामुपायेन परतो विश्लिष्याऽऽत्मसात्करणम्। स त्रिविधः, यदाह - स्नेहरागापनयनं, संहर्षोत्पादनं तथा। सन्तर्जनं च भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः - इति । तयोः क्रियाभिः प्रयोगैः, त्रैलोक्येणाप्यनित्यता सन्निवारयितुं न शक्या, दानाद्यविषयत्वात्तस्यास्तदसाध्यत्वात् । ततश्च -
उच्चं वा जति वा णीयं, देहिणं वा णमस्सितं। जागरंतं पमत्तं वा, सव्वत्थाणाऽभिलुप्पती।।२४-१५।।
उच्चं वा - राजादिं प्रकृष्टं जनम्, यदि वा नीचम् - रोरादिं १,२. कामन्दकीयनीतिसारे । ।१७/४-५,१७/८ ।।
Ashopnisad 2.p65
2nd Proof

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132