Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-ऋषिभाषितानि
- २१ ___ अत्र निदर्शनमाह - यथा रङ्गमध्ये - नाटकभूमौ, वित्तम् - तत्तन्नृपादिवेशप्रायोग्यसामग्री, कान्तिः - तत्प्रायोग्या वर्णादिविभूषा । तत्सम्पादने समर्थः - प्रत्यलः, नटः - शैलूषः । यथा सामग्र्यादिविरहे नटो वेशं न धारयति, तथा कर्माभावे नारकादिगतिरपि नैव भवतीति भावः। तद्भावे तु -
संसारसंतई चित्ता, देहिणं विविहोदया। सव्वोदुया लया चेव, सव्वपुष्फफलोदया।।२४-२८।।
देहिनाम् - शरीरिणाम्, विविधाः - नारकाद्यनेकप्रकाराः, उदयाः - तत्तत्पर्यायप्रादुर्भावा यस्यां सा विविधोदया, अत एव चित्रा - अनन्तानन्तावस्थाविशेषकर्बुरा, संसारः - सन्ततमेव संसरणम्, तस्य सन्ततिः - परम्परा, भवति।
यथा, सर्वे ऋतवः पुष्पफलाद्यावहा यस्याः सा - सर्वर्तुका। ऋतुकालो हि कश्चित् स्वकीयो विशिष्य पुष्पाद्युद्गमहेतुर्भवति, अस्यास्तु सर्वे अपि ऋतवः पुष्पाद्युद्गमकाल एवेति हृदयम्। लता - व्रततिः, चैव - उत्प्रेक्षायाम्, सर्वपुष्पफलोदया - स्वजन्यनिःशेषकुसुमव्युष्टिप्रादुर्भावा भवति। अविकलसामग्रीसद्भावेऽवश्यं कार्योत्पत्तिभावात्। तस्मात् कर्मबन्धत एव भेतव्यम्, तत एव विनिघातप्रसूतेः, एतत्तत्त्वानभिज्ञानां तु यो विपर्यासो विडम्बनाश्च भवन्ति तदाह
पावं परस्स कुव्वंतो, हसए मोहमोहिओ। मच्छो गलं गसंतो वा, विणिघायं न पस्सई।।२४-२९।।
आर्षोपनिषद् - परोवघायतल्लिच्छो, दप्पमोहबलुडुरो। सीहो जरो दुपाणे वा, गुणदोसं न विदई।।२४-३०।। पच्चुप्पण्णरसे गिद्धो, मोहमल्लपणोल्लिओ। दित्तं पावइ उक्कंठं, वारिमझे व वारणो।।२४-३१।। सवसो पावं पुरा किच्चा, दुक्खं वेएइ दुम्मई। आसत्तकंठपासो वा, मुक्कधाहो दुहट्ठिओ।।२४-३२।। प्राग्वत्। एवं च - चंचलं सुहमादाय, सत्ता मोहम्मि माणवा। आइच्चरस्सितत्ता वा, मच्छा झिज्जंतपाणियं(या)।।
॥२४-३३।। मानवाः - मनुष्याः, उपलक्षणाच्छेषाशेषजीवाश्च, चञ्चलम् - कुशाग्रस्थजलबिन्दुवदतीव तरलम्, सुखम् - यत्किञ्चित्तुच्छमाभिमानिक सौख्यम्, तदादाय - क्लेशकोटिभिः प्राप्य, मोहे - गृद्ध्यतिशयेऽज्ञाने वा, सक्ताः - निमग्ना वर्तन्ते। अत्रोपमामाह- आदित्यरश्मितप्ताः - सूर्यकिरणोष्णीभूताः, क्षीयमाणमाधारभूतं पानीयम् - जलं येषाम् - क्षीयमाणपानीयाः, तत्क्षयश्च चण्डांश्वंशुभिर्बाष्पीभवनेन बोध्यः, मत्सा इव - झषा इव। वेलावृद्धौ हि सागरतटं जलेनाव्रियते, तदा तुच्छभोज्याद्याशंसया मत्स्या अपि तत्रागच्छन्ति, तेषु ये तदासक्त्या न निवर्तन्त ते गर्तादौ क्षीयमाणपानीये मरणान्ता यातना विषहन्ते, १. नवरं मोहावलेपेनावलिप्तः स्तब्ध इत्यर्थः। २. धाहा- उच्च रुदनम्। ३. ऋषिभाषिते ।। १५/१५, १७, १६, १८।।
१. आभा राढा विभूषा श्रीरभिख्या कान्तिविभ्रमः - अभिधानचिन्तामणी ।
Ashopnisad_2.p65
2nd Proof

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132