Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 46
________________ - ७५ Re-ऋषिभाषितानि ___ मोहमोहितो जीव आत्मोपघाताय - स्ववधाय पापेषु पतति। यथा बध्यत इति बन्धः - गुम्फः, स च प्रस्तावात् श्लथो गृह्यते, तेन सहिता मोद्गराः - कुसुमविशेषाः, तैर्यथाकथञ्चिनिर्मितो मालः - मञ्चः, तात्स्थ्यात्तद्व्यपदेशयोगात्तत्र स्थिता लोका इत्यर्थः। स बहुभिः - प्रभूतैः शिष्टजनैः, वारितः - बहुवारितोऽपि नृत्यन् - नर्तनप्रवृत्तः सन्, आत्मोपघाताय पतत्येवेति। आत्मोपघातक्रममेव स्फुटयति - असब्भावं पवातंति दीणं भासंति वीकवं। कामग्गहाभिभूतण्या जीवितं पयहंति य।।२८-१५।। काम एव ग्रह इव ग्रहः- कामग्रहः, भूतावेशवद्विचेष्टितादिजनकत्वसाधर्म्यात्, तेनाभिभूतः सञ्जातविकृतिः, आत्मा येषां ते- कामग्रहाभिभूतात्मानः, वचनव्यत्यासः प्राकृतत्वात् असद्भावम्- अविद्यमानवस्तु प्रवाचयन्ति - उन्मत्तताप्रकर्षण लपन्ति, यथोक्तम् - कुन्दान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुम्। मांसग्रन्थिः कुचौ कुम्भौ हेम्नो वेत्ति ममत्ववान् - इति (अध्यात्मसारे ८-१४)। तथा दीनं विक्लवं च यथा स्यात्तथा भाषन्ते, दैन्यादिविशिष्टं वचो वा भाषन्त इत्यर्थः, यथोदितम् - मरणे वि दीणवयणं माणधरा जे नरा न जंपंति। ते वि हु कुणंति लल्लिं, बालाणं नेहगहगहिला।। सक्को वि नेव खंडइ माहप्पमडुप्फुरं जए जेसिं ते वि नरा नारीहिं कराविआ निअयदासत्तं- इति (इन्द्रियपराजयशतके ६६-६७)। तथा जीवितम्- प्राणधारणम्, चः- समुच्चये, प्रजहति - सर्वथा त्यजन्ति, मरणं च होइ दसमे १. मोगरा - इति गुर्जरे। आर्षोपनिषद् - - इत्युक्तेः (प्रवचनसारोद्धारे - द्वार १६९)। किञ्च - हिंसादाणं पवत्तेंति कामतो केति माणवा। वित्तं गाणं च विण्णाणं केयी ऐति हि संखयं।। ॥२८-१६॥ केचित् मानवाः कामतः - अन्तर्जाज्वल्यमानेच्छामदनदहनात् सन्तप्ताः सन्तस्तन्निर्वापनाय हिंसाया आदानम् - साधनं खरकर्मादि प्रवर्त्तयन्ति। नानुपहत्य भूतानि भोगः सम्भवतीत्यन्यमपि तथाविधहिंसाया आदानमत्र द्रष्टव्यम्। तथा केचित् कामत एव स्वकीयं वित्तम्-धनम्, एतच्च चारित्रिणोऽपेक्षया चारित्रमेवेति ध्येयम्, ज्ञानम्- सामान्यमतिप्रभवोऽवबोधः, विज्ञानम्-स एव श्रुतादिपरिकर्मितः, चः - समुच्चये, सङ्क्षयं हि नयन्ति - स्वजन्यजननप्रक्षीणसामर्थ्यतामेव प्रापयन्ति, उक्तं च - तज्ज्ञानं तच्च विज्ञानं तत्तपः स च संयमः, सर्वमेकपदे भ्रष्टं सर्वथा किमपि स्त्रियः - इति। अन्यत्रापि - न तस्य धनं धर्मः शरीरं वा यस्यास्ति स्त्रिष्वत्यासक्तिः - इति (नीतिवाक्यामृते ।।३-१२॥)। अत्र मानवा इति व्यपदेश उपलक्षणम्, अन्यत्रापि कामविडम्बनासद्भावादिति स्पष्टयति - सदेवोरगगंधव्वं सतिरिक्खं समाणुसं। कामपंजरसंबद्धं किस्सते विविहं जगं।।२८-१७।। देवाः - ज्योतिष्कवैमानिकसुराः, उरगाः - नागकुमाराख्यभवनपतिविशेषाः, उपलक्षणमेतच्छेषभवनपतिनाकिनाम्, गन्धर्वाः - व्यन्तरविशेषाः, उपलक्षणमेतच्छेषव्यन्तराणाम्। एतैः सहितम्

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132