Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१६४
Re-ऋषिभाषितानि भेदाः, सप्त द्वीपा च मेदिनी।। गर्भोदकं समुद्राश्च जरायुश्चापि पर्वताः। तस्मिन्नण्डे त्वमी लोकाः, सप्त सप्त प्रतिष्ठिताः।। तत्रेहाद्यः स भगवान्, उषित्वा परिवत्सरम्। स्वयमेवात्मना ध्यात्वा तदण्डमकरोद् द्विधा। ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे - इति (लोकतत्त्वनिर्णये २५-२७)। एतदेवाह - अत्र - उक्ताण्डे, लोकः - द्यावापृथिव्यादिलक्षणं भुवनम्, सम्भूतः - उत्पन्नः। अत्र लोके, सासेसे - इति सासएसे - सासदेसे - शस्यदेशः। धान्यादिसम्पन्नो भूमिभागोऽपि सम्भूत इत्याशयः। एवं जीवनानुकूलेऽस्मिन् लोके सर्वा प्रकृतयोऽभूवन्, एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरप्यभूत्।
तदेषां सर्वेषामप्यादिकारणं जलमेवेति मत्वा तदधिष्ठातारं वरुणदेवं प्रतितर्पयन्तस्ते यत्प्रोचुस्तदाह- इदम् - अनुष्ठानम्, नः - अस्माकम्, वरुणविधानात्, - वरुणदेवतोद्देशेन शास्त्रनिर्दिष्टात् पवित्रविधानात्, प्रवृत्तमस्तीति गम्यते। एतद्विधातृप्रतिज्ञामेवाह - उभयतः कालम् - प्रातःकाले सायंकाले च, एतदेवाह- उभयतः सन्ध्यम्, क्षीरं नवनीतं मधु समितः - होमाईकाष्ठानि, तासां समाहारः सम्यगाहरणम् - समित्समाहारः, तम्, क्षारम् - अग्निहोत्र उपयुज्यमानं भस्म, शङ्खं च पिण्डयित्वाग्निहोत्रकुण्डम् - यज्ञकुण्डम्, प्रतिजागरत्- पर्युपासन्, विहरिष्यामीति।
अत्र प्रतिविधीयते - जगतो ह्युत्पत्तिः सतः स्यादसतो वा, नाद्यः, अनुत्पन्ने जगति कस्यचिदपि सतोऽसम्भवात्, नाप्यसतः,
आर्षोपनिषद् - खरविषाणादेरपि भावोद्भवप्रसङ्गात्। किञ्च जगदपि सज्जायतेऽसद्वा ? न प्रथमः, कालत्रयेऽपि सत उत्त्पत्त्ययोगात्, अनवस्थानप्रसङ्गाच्च, नाप्यसतः, खरशृङ्गस्योद्भवादर्शनात्।
किञ्च येभ्यः संसारोत्पत्तिरिष्टा, तेषामवस्थानं कुत्राऽऽसीत् ? प्रलये च धराजलादि किंरूपं भवति ? न हि मूर्तं कदाप्यमूर्त्ततां प्रतिपद्यते मूर्त व्यक्तमेवेति नैतदव्यक्तं भवितुमर्हति।
यदि च सर्वथाऽप्यव्यक्तमनिर्देश्यमेव रूपं संहृतस्य जगत इष्यते, तत्तु वन्ध्यापुत्रस्यैव युज्यते। एवं च यथा खपुष्पात् कूर्मरोमप्रसूतिर्नास्ति, तथाऽभूतेभ्यो भूतानामप्युद्भवो न सम्भवति।
किञ्च भूतगणविरहे ब्रह्मादेः शरीरस्यैवासम्भव इति कुतस्तन्निःसृताण्डाज्जगत्प्रसूतिवार्ताऽपीति विचारणीयम्, देहाभावे च बुद्ध्यादेरप्यसम्भवाद् वाङ्मात्रं ततः जगज्जन्म। __किञ्च सोऽपि ब्रह्मादिः केन कृतः ? अकृत एवैष सनातन इति चेत् ? तथैव लोकोऽपि शाश्वत एवाभ्युपगम्यतामित्यानीतोऽसि मार्गे। एतदाशयेनैवाह- तस्मादेतदेव वक्ष्यमाणं सर्वं सम्यगिति ब्रवीमि, यन् नापि माया - न मायामात्रमिदं जगत्, यतः साऽपि सत्यसती वेति दुरुत्तरः पर्यनुयोगः। न कदाचिदपि लोको नाऽऽसीत्, अपि त्वासीदेव, न कदाचिदपि न भवति, अपि तु भवत्येव, न कदाचिन्न भविष्यति च अपि तु भविष्यत्येव। तस्मात् - सर्वाः पृथिव्यश्च समुद्रशैलाः, सस्वर्गसिद्धालयमन्तरिक्षम्। अकृत्रिमः शाश्वत एष लोकः, अतो बहिर्यत्तदलौकिकं तु - इति प्रतिपत्तव्यम् (लोकतत्त्वनिर्णये ३-३४)। तस्मात् -

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132