Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि
- १८७ वा शृगालः, न राजा भवति, मृगराजसङ्काशस्थामाद्यभावात्। एवं प्रकृतेऽपि सिद्धान्तपरिणतिवञ्चितस्य परिवारादि सद्गुरुताप्रयोजक न सम्भवतीति ध्येयम्, किञ्चासौ प्रवचनप्रत्यनीक इति साधुताऽप्यस्य दूरापास्ता, यदुक्तम् - जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो । अविणिच्छिओ अ समए, तह तह सिद्धतपडिणीओ - इति (उपदेशमालायाम् ३२३, सन्मती ३-६६)।
ननु प्रियवचनश्रवणेन यद्गुरावस्माकं पक्षपातः स दुर्मोक्ष इति चेत् ? अत्राह -
अत्थादाई जणं जाणे णाणाचित्ताणुभासकं। अत्थादाईण वीसंगो दाए तत्थस्स संतती।।३८-२६।।
नाना - अनेकप्रकाराणि, चित्तानि - जनमनांसि, तान्यनुसृत्य भाषत इति नानाचित्तानुभाषकः, सिद्धान्तमनपेक्ष्य जनरञ्जन - प्रयोजनेन तदभिप्रायानुगुणमेवोचान इत्यर्थः, एतादृशं जनमर्थादायिनम् - स्वार्थलुब्धम्, जानीयात् - तत्त्वतोऽवगच्छेत्। तादृशानामर्थादायिनां विगतः सङ्गो यत्र सः - विसङ्गः सत्सङ्ग इत्यर्थः, स तथ्यस्य - तत्त्वकदम्बकस्य, सन्ततिः - परम्परां दद्यात्, जनरञ्जनपराङ्मुखतया सूत्रप्ररूपणैकतत्परस्य सान्निध्यसेवैव मुक्तिसाधनसज्ञानयोनिरिति हृदयम्।
ननु चान्येषामत्यालाददायिनी सरस्वती कथं गुणव्यभिचारिणी स्यादिति चेत् ? अत्राह -
डंभकप्पं कत्तिसमं णिच्छयम्मि विभावए। णिखिलामोस कारित्तु उवचारम्मि परिच्छतो।।
॥३८-२७॥
१८८
आर्षोपनिषद् - नानाचित्तानुभाषकस्यानन्तरोक्तस्य सर्वमप्येतादृग् वचनं दम्भकल्पम्, मायाप्रायम्, मलिनाशयप्रयुक्तत्वेनानुरूपाभिप्रायविरहात्, अत एव पेशलमपि तद्बचो निश्चये - परमार्थविधौ, कृत्तिसमम् - त्वक्सदृशम् - निस्सारमिति यावत्, इति विभावयेत् - पर्यालोचयेत्।
अत्रैव निदर्शनमाह - यथा निखिलामोषम् - सर्वस्वकुण्टनम्, कृत्वा कश्चिच्चौरोऽज्ञातवृत्त्या तत्स्वामिसकाशे विनयं कुर्यात्, तस्योपचारे - अनुवादितादिलक्षणे विनयकर्मणि, यथा कश्चित् परीक्षकः - प्राज्ञः पर्यालोचको विभावयेत्, यथास्य वचनं दम्भमात्रमसारं चेति। तस्मात् -
सब्भावे दुब्बलं जाणे णाणावण्णाणुभासकं। पुष्फादाणे सुणंदा वा पदकारघरं गता।।३८-२८।।
नानावर्णानुभाषकम् - अनेकप्रकारं विचित्रं परचित्तमनुसृत्य भाषणशीलम्, सद्भावे - तत्त्वतः, दुर्लबम् - स्वपरनिस्तारणविधावसमर्थम्, यद्वा विचित्रवचनरचनाभिरात्मना प्रतिज्ञातमेव साधयितुमनलम्, जानीयात् - परिज्ञागोचरीकुर्यात्।
अत्र दृष्टान्तमाह - यथा सुनन्दा पुष्पादाने पदकारगृहं गता, भावार्थस्तु सम्प्रदायाभावात्, भावेऽपि वा तज्ज्ञानाभावानोच्यते। इत्थं च -
१. क.ग.ट.ठ.ढ.ध.प.फ - पदकारघरं । ख.ज - पदाकारघरं। घ.च.छ.झ.त - पवकारघरं। ण - पदकारघर । न . पदकरेघरं ।

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132