Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-१८३
Re-ऋषिभाषितानि भीष्टमिदमिति व्येष्यत्वेन विज्ञातं स्यादित्यर्थः, तत् सदा सर्वाद्धम् - सर्वकालं च वारयेत् - परिहारगोचरीकुर्यात्, अन्यथा पञ्चमव्रतक्षतेः, ननु सदा-इत्यनेनैव सर्वाद्धमिति गतार्थमिति चेत् ? न, यत्किञ्चित्कालावच्छेदेनैव नित्यताप्रतीतिप्रसङ्गनिवारणेन तस्य सार्थक्यात्, दृश्यते च लोकेऽपीदृशो व्यवहारः, यथा-वत्सरं यावदसौ सदाऽप्याययाविति।
अभीष्टनिवारणं च तद्रत्या संयमारतिर्न स्यादेतदर्थमिति स्फुटयन्नाह- नाना - अनेकप्रकाराः, अरतयः - संयमानुष्ठाननिर्विण्णताः, ताश्चाध्यवसायभेदादनेकप्रकारा भवन्तीति नानात्वमुक्तम्। ता उत्पादयितुं प्रकर्षणाभिविधिना योग्यम् - शक्तम् - प्रायोग्यम्, तदेवातिप्रियकम्बलादि, तद् धारयितुं - स्वोपयोगे व्यापारयितुम्, स्वाधीनतया न्यासीकर्तुं वा, बुद्धिमान् - रागाद्यनर्थहेतुजनक एव मत्परमशत्रुरितिमतिसम्पन्नः, नालम् - न समर्थो भवति, अकार्येऽनर्थहेतौ वाऽसामर्थ्यस्यैव प्रेक्षावत्तालिङ्गत्वात्। अत एव - बंभचारी जति कुद्धो वज्जेज्ज मोहुदीवणं। ण मूढस्स तु बाहस्स मिगो अप्पेति सायकं।।
॥३८-२२॥ ब्रह्मचारी यदि क्रुद्धोऽपि कुतश्चित् कारणात् स्यात्, तदाप्यसौ मोहोद्दीपनम् - स्वपरमोहोदीरणहेतुवचनं तादृशचेष्टां च, वर्जयेत् - परित्यजेत्, न चैवमक्रुद्धावस्थायां मोहोद्दीपनानुमतिप्रसङ्ग इति वाच्यम्, सर्वदा सर्वथा च तनिषेध एव
१८४ -
- आर्षोपनिषद् - तात्पर्यप्रतीतेः, यदि कोपाकुलत्वेऽपि तन्निषेधः, तदान्यथा तु किं वाच्यमित्याशयः।
देशकालाधनवच्छिन्ननिषेधमेव प्रतिवस्तूपमया समर्थयति - मृगः - हरिणः, मूढस्य व्याधस्य - कथञ्चिदिषुविषयम् - "कुत्र मया काण्डं न्यस्तम् ? - इत्याद्याकारकं मोहमापन्नस्य, सायकम् - बाणम्, न तु - नैव, अर्पयति, तथाकृते स्वात्मविघातध्रौव्यात्।
अत्रैवमुपनयः, ब्रह्मचर्यमित्यनादिकालीनव्याधसङ्काशस्य मोहस्य मौढ्यम्, ब्रह्मचर्यभावे तस्य स्वानुभावमनुदर्शयितुमसमर्थत्वात्, लोकेऽपि समर्थस्य चेतनाविकृतेः कथञ्चिदापन्नेऽसामर्थ्य मूढोऽयमभूदिति व्यपदिश्यते। एवं ब्रह्मचर्यप्रभावान्मोहस्य मौग्ध्ये सञ्जातेऽपि यदि ब्रह्मचरः स्वयमेव क्रोधादिवशगो मोहोद्दीपनं कुर्यात्, तदा मोहस्यासामर्थ्यमपाक्रियते, एवं च स्वयमेव परिपूरितप्रतिपक्षस्थामाऽसौ ब्रह्मपरिणतात्मपर्यायविलोपमेव कुरुत इत्यत्राजाकृपाणीयन्यायापातः।
तस्माद्यथाऽज्ञकल्पोऽपि मृगो मूढस्य व्याधस्य सायकं नार्पयत्येव, तथा ब्रह्मचार्यपि सर्वावस्थास्वपि मोहोद्दीपनपरिहारमेव विदध्यात्। मोहोदयपरिहार एवोपायमाह
पच्छाणं चेव रूवं च णिच्छयम्मि विभावए। किमत्थं गायते वाहो तुण्हिक्को वा वि पक्खिदा।।
॥३८-२३॥ प्रच्छाद्यतेऽनेन वस्तुन आन्तरस्वरूपमिति प्रच्छादनम् - बाह्याकारादि, तच्च रूपं च - आन्तरिकसंतत्त्वम्, निश्चये - १. सतत्त्वम् = स्वरूपम्, सह तद्भावेन वर्तते - इति (व्युत्पत्तिरत्नाकरे - १३७६)।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132