Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि - सिया पावं सई कुज्जा तं ण कुज्जा पुणो पुणो। णाणि कम्मं च णं कुज्जा साधुकम्मं वियाणिया।।
॥३९-३॥ कदाचिदेतत् स्यात्, यत् स्वयं सकृद्वा पापं कुर्यात्, प्रमादादिवशीभूय, ततस्तत् - पापम्, पुनः पुनर्न कुर्यात्, अनुबन्धदोषभयात्, उक्तं च - से जाणमजाणं वा कट्ट आहम्मिश्र पर्य। संवरे खिप्पमप्पाणं, बीअं तं न समायरे - इति (दशवैकालिके ८-३१)। इत्थमेव प्रायश्चित्तमप्यात्मलाभं भजते, यदुक्तम् - पुणरवि काउं णेच्छदि तं दोसं जइ वि जाइ सयखंड। एवं णिच्छयसहिदो पायच्छित्तं तवो होदि - इति (कार्तिकेयानुप्रेक्षायाम् - ४५४)।
तस्माज्ज्ञानी - अनन्तरोक्तागमसद्भाववेत्ता, इदं साधुकर्म - निरवद्यानुष्ठानम्, इति विज्ञाय - आगमादेव प्रतिपद्य, तत् कर्म कुर्यात् - स्वाचरणगोचरीविदध्यात्। एवं च -
सिया (पुण्णं सई कुज्जा) कुज्जा तं तु पुणो पुणो । "सन्निकायं च णं कुज्जा, साहु भोज्जो वि जायति।।
॥३९-४॥ १. क.ख.ज.ट..ढ.ध.प.फ - सिवा पावं । ग.घ.च.छ.झ.त - सिया पावं। ण - सिवा पाव । न - सिवाणवं । २. फ - णोणि। ३. क.ख.ज.ट.ठ.ढाण.ध.न.प - कामं । ग.घ.च.छ.झ.त - कम्म। ४. क.ढाण.ध - पुणा। ५. क.ख.ट..ण.थ - संनिकायं । ग.घ.त . से निकायं। च - णिकायं । ज - सेंनिकायं । झ - सन्निकार्य । ढ.ध - संनिकाय । द - संति कायं। न फ - संतिकायं। ६. क.ग.घ.च.ज.झ.ठाण.त.थ - च। ख.ट.ढ.ध.न.फ - च। ७. क.ख.प.च.ज.झ.ट.ठाण.त.थ.न.फ - णं। ग.ढ.ध- ण।
१९२
आर्षोपनिषद् - ___कदाचिदेतत् स्यात्, यत् स्वयं सकृद्वा पुण्यम् - निरवद्यानुष्ठानम्, तम् - पुण्यम्, पुनः पुनः कुर्यात्तु - विदध्यादेव, दुष्प्रापावाप्तित्वात्तस्य, तथा च पारमर्षम् - अत्तहिअं खु दुहेण लब्भइ - इति (सूत्रकृताङ्गे २-२-३२)। तथा सम्यक् नितरां चीयत इति सन्निकायः - सदनुष्ठानस्यैवानिशमभ्यस्तत्वेन प्राप्तपुष्टिः पर्यायः, तं च कुर्यात्, येन भूयोऽपि साधु - सदनुष्ठानं जायते - स्वकर्तृकतयोत्पद्यते - स्वयं तत्करोतीत्यर्थः, सानुबन्धस्य भवान्तरेऽप्यनुगामितायोगात्। (अत्र 'पुण्णं सई कुज्जा' - इति कोष्ठकान्तर्गतः पाठो मत्परिकल्पितः, हस्तादर्शेषु न्यूनतादर्शनात्।) तस्मात्सावा कर्म परिहृत्य निरवद्यकर्म समासेवेत्। तदासेवमानस्यापि यत् पूर्वकृतं पापकर्म तत्क्षयाय कर्तव्यशेषमाह
रहस्से खलु भो ! पावं कम्मं समज्जिणित्ता दव्वओ खेत्तओ कालओ भावओ कम्मओ 'अज्झवसउ समं अपलिउंचमाणे जहत्थं आलोएज्जा। संजएणं अरहता इसिणा बुइतं ।।३९-५।।
रहस्ये - एकान्ते, खलु भोः ! पापं कर्म समj, द्रव्यतः, क्षेत्रतः कालतो भावत: कर्मतः - अनुष्ठानतः, अध्यवसतः - पापविषयं चिन्तयतो मनसः, समम् - सार्धमेव, अपरिकुञ्चन् - मायामविदधन् - अनिगृहन्निति यावत्, यथार्थमालोचयेत् - १. ख.ज.ट.ढ़.ण.थ - अज्झवसउ। ग.घ.च.छ.झ.त . अज्झवसायओ। ठ . अज्झवसओ। द.न - अज्झववउ । ध.प - अज्जवउ । २. हस्तादर्शषु - समं । मुद्रितेषु - सम्म। ३. क.घ.छ.झढ़त - अपलिउंच.। ख - अपलियंव. । ग.च.ज.ट.ठ.थ.द.ध.न.प - अपलियंच.| ण - अपलिउंव.।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132