Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 105
________________ Re-ऋषिभाषितानि गीतार्थगुरोः पुरतस्तत्प्रकाशनं कुर्यात्। अयमाशयः, यद्यद्रव्यादिसम्बन्धिसावद्यमासेवितं तत्तद्विशिष्टतया तदालोचनं कर्तव्यम्, अन्यथा तत्तदंशतो निगूहनप्रसक्तेः शुद्धिसामग्र्यासम्भवात्। नन्वत्र रहस्य इत्यभिधानतः प्रकटमासेवितस्यानालोचनमुदितमिति चेत् ? न, अभिप्रायापरिज्ञानात्, यदि राहस्यिकमप्यालोचनीयं तदेतरस्य का वार्तेति विवक्षितत्वात्। किञ्चैतेन आकंपइत्ता अणुमाणइत्ता जं दिटुं - इत्यत्रत्यदृष्टदोषः प्रतिक्रुष्टः, (यो हि गुरुदृष्टमेव स्खलितमालोचयति, न तु शेषम्, तमधिकृत्यैष दोषोऽभिहित आगमे।) एतदपि शेषदोषापोहोपलक्षणमिति ध्येयम्। किमुपज्ञमिदमध्ययनमित्यत्राह - संयतेनार्हतर्षिणोदितमिति। तदेवं पापकर्माऽऽलोच्य पुनस्तत्करणेऽस्वरसं विदध्यादित्यन्योपदेशेन व्यनक्ति - ण वि अस्थि रसेहिं भद्दएहिं संवासेण य भद्दएण य। जत्थ मिए काणणोसिते उवणामेति वहाए संजए।। ॥३९-६॥ नापि भद्रकैः - सुन्दरै रसैर्मेऽर्थोऽस्ति, नापि भद्रकेन संवासेन, चकारौ समुच्चये, कस्मान्नास्तीत्यत्राह - यत्र काननोषितान् कृतवननिवासान् मृगान् - हरिणान् सञ्जयः - काम्पिल्यपुरराजा य उत्तराध्ययनेषूक्तः सोऽयं सम्भाव्यते, वधायो - पनामयति - प्रतिघातयति । १९४ - - आर्षोपनिषद् - अत्र यत्रेति - भद्रकरसादिप्रयोजनभावे सतीत्यर्थः। नानुपहत्य भूतानि भोगः सम्भवतीति रसमूर्च्छितः सञ्जयो मृगान् घातयति, उक्तं च - कंपिल्ले नयरे राया, उदिन्नबलवाहणे। नामेणं संजए नाम, मिगव्वं उवणिग्गए।। हयाणीए गयाणीए, रहाणीए तहेव य। पायत्ताणीए महया, सव्वओ परिवारिए।। मिए छिवेत्ता हयगए, कंपिलुज्जाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए - इति (उत्तराध्ययने १८/१-३)। न चायमेवाध्ययनप्रवक्तेति सम्प्रधार्यम्, बुद्धबोधितत्वेनास्य प्रत्येकबुद्धताऽयोगात्। ___ एवं च यः कोऽपि भोगः, स सर्वोऽपि प्राण्युपमर्दनान्तरीयक इति पापविपाकभीरुणा त्याज्यैव भोगाशेति भावः, ततश्च तृष्णाप्रक्षयेण यत्पर्यवसति, तदाह - एवं से सिद्धे बुद्धे विरते विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हब्वमागच्छइ त्ति बेमि।। एवमित्यादि प्राग्वत्। इत्येकोनचत्वारिंशत्तमे संयतीयाध्ययन आर्षोपनिषद्। ॥ अथ चत्वारिंशत्तमोऽध्यायः।। अनन्तराध्ययने भोगतृष्णापरिहारोऽभिहितः, स चेच्छाजयमन्तरेण दुष्कर इत्याह 'इच्छमणिच्छं पुरा करेज्जा' दीवायणेण

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132