Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
दव्वे खेत्ते य काले य सव्वभावे य सव्वधा । सव्वेसिं लिंगजीवाणं भावणं तु विहावए । ।
१८९
।।३८-२९।। द्रव्ये क्षेत्रे च काले च सर्वभावे च सर्वथा अनन्तरोक्ताशेषप्रकारप्रकरणे, सर्वेषां लिङ्गविशिष्टजीवानाम् लिङ्गजीवानाम्, भावनां तु पर्यालोचनामेव, विभावयेत् - कुर्यात्। यन्न लिङ्गमात्रं शुभगुरुत्वप्रयोजकम् नापि बाह्याचारमात्रम्, अपि त्वागमतत्त्वविभूषितं तदिति । इदृशविभावनाया अनन्तरफलं शुभगुरुसंयोगः, परम्परफलं तु तदाज्ञाराधनेन यद्भव
तदाह
एवं से सिद्धे बुद्धे विरते विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । ।
-
-
एवम् - शुभगुरुवचनासेवनेन सः - संसारसारसमासेवकः, सिद्ध इत्यादि प्राग्वत्। इत्यष्टत्रिंशत्तमे सातिपुत्रीयनामाध्ययन आर्षोपनिषद् ।
।। अथैकोनचत्वारिंशत्तमोऽध्यायः ।।
अनन्तराध्ययन आगमतत्त्वपरिणत्या सद्गुरुपरिज्ञानमुक्तम्, तत्परिणतिपरिज्ञापि पापत्यागादिबाह्याचारतः सम्भवतीत्याह
जे इमं पावकं कम्मं णेव कुज्जा ण कारवे । देवा वितं णमंसंति धितिमं दित्ततेजसं । । ३९ - १ ।।
१. क. ख.ग.ज.ट.ठ.ढ..ध.न.प.फ- सिद्धे ।। ३८ ।। घ-सिद्धे बुद्धे... णो पुणरवि० । च सिद्धे बुद्धे० ।
१९०
आर्षोपनिषद्
यः - महात्मा, इदम् - प्रत्यक्षमीक्ष्यमाणं पृथिवीकायादिसमारम्भलक्षणम्, पापकं कर्म - सावद्यमनुष्ठानम्, नैव कुर्यात् नापि कारयेत् तं धृतिमन्तम् - इह संतिगया दविया णावकंखंति जीविउं इत्यागमोदितसंयमपरिणतिविशेषभूतधृतिविभूषितम् (इहैव जैने प्रवचने ये संयमिनः, त एवोन्मूलितातितुङ्गरागद्वेषद्रुमाः परभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवः इति प्रथमाङ्गे १-१-७/५७ वृत्तौ ), तमेव विशेषयति दीप्तम् - हुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजस्कम्, तेज: तपोलक्षणा कान्तिर्यस्य सः दीप्ततेजाः, तम्, देवा अपि, आस्तां राजप्रभृतिरित्यपिशब्दार्थः, नमस्यन्ति - अयमेवैको धन्यः, धिगस्मान् पापपरायणानित्यादिरूपकुशलचित्तोल्लसितबहुमानेन
वन्दन्ते । यतस्ते जानन्ति यत् -
-
-
-
जे गरे कुव्वती पावं अंधकारं महं करे ।
अणवज्जं पंडिते किच्चा आदिच्चे व पभासती ।।
।।३९-२।।
ये नराः पापं कुर्वन्ति ते महान्तमन्धकारं कुर्वन्ति महादुःखान्धतमसदुःखितमात्मानं विदधन्ति, पण्डितस्त्वनवद्यम् - निरवद्यानुष्ठानम्, कृत्वा समासेव्य, आदित्य इव प्रभासते, अनन्तरवृत्तोदितदीप्ततेजा भवति । यद्वा निरवद्याचारानुभावेन महर्द्धिर्महाद्युतिः सुरः सञ्जायत इत्यर्थः । तस्मात् -
१. अन्धतमसम् = अन्धकारम् ।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132