Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-१७९
Re-ऋषिभाषितानि -
दुहरूवा दुरंतस्स णाणावत्था वसुंधरा।। कम्मादाणाय सव् पि कामचित्ते व कामिणो।।
॥३८-१६॥ दुष्टः - नारकयातनाद्यपायाकुलः, अन्तः - पर्यवसानम्, यस्य स दुरन्तः, अदान्तात्मेत्याशयः, तस्य, अरण्याश्रमाद्यनेकावस्था यस्याः सा - नानावस्था, तामेव विशेषयति - दुःखरूपा, तद्धेतुभावात्, केयमित्याह - वसुन्धरा - अरण्यादिभूमिः, तस्याः सर्वमपि स्थानं कर्मादानाय - पापकर्म - बन्धाय भवति।
अत्रोदाहरणमाह - यथा कामिनः - इच्छामदनकामकलङ्कितस्य, यत्र तत्रापि तिष्ठतः, कामसञोपयुक्तं चित्तम् - कामचित्तम्, तदेव भवति, तथाऽदान्तेन्द्रियस्य यत्र तत्रापि बद्धस्थिते?ध्यानानुभावेनाशुभकर्मबन्ध एवेति।
ननु प्रतिपद्यामो वयं दमम्, किन्तु योऽदान्तदशायां कर्मबन्धः कृतः, तद्विपाकः किं वेदनीय एव ? किमुतास्त्यपि कथञ्चिन्मोक्ष इत्यत्राह -
सम्मत्तं च दयं चेव णिण्णिदाणो य जो दमो। 'ततो जोगो य सव्वो वि सव्वकम्मक्खयंकरो।।
||३८-१७॥ सम्यक्त्वं च - सद्दर्शनम्, एतेन सम्यग्ज्ञानग्रहः, सहभावित्वात्, दया चैव - षट्कायसंयमश्च, विभक्तिव्यत्यासः १. घ.च.छ.झ.त - तवो जो। ड - तव्यो । न - तेतोजो। शेषेषु - ततो जो ।
१८०
आर्षोपनिषद् - प्राकृतत्वात्, यश्च निर्निदानो दमः, इतरस्य दुरनुबन्धित्वाद्विशिष्ट - ग्रहणम्, मोक्षाभिलाषितयेन्द्रियकषायनिग्रह इति तदर्थः, एतेन सच्चारित्रग्रहः। ततश्च - अनन्तरोक्तात् त्रितयात् प्रवर्तमानः सर्वोऽपि योगः - मनोवाक्कायप्रवृत्तिः, सर्वकर्मक्षयं करोतीति सर्वकर्मक्षयङ्करः, अनन्तरोक्तयोगस्य कृत्स्नकर्मेन्धनपरिप्लोषहेतुशुक्लध्यानानलोत्पत्तावरणिस्थानीयत्वात्।
निरनुबन्धितया निरर्थको दुरनुबन्धित्वेन चानर्थको योगोऽनुपादेयस्स्यादिति तद्विवेचनविषयमुपदेष्टि -
सत्थकं वा वि आरंभं जाणेज्जा य णिरत्थकं। पाडिहत्थिं स जोएंतो तडं घातेति वारणो।।
॥३८-१८॥ सार्थकम् - परम्परयाऽपि मोक्षलक्षणार्थसाधकम्, तद्वापि निरर्थकम् - तदसाधकं च, आरम्भम् - यत्किञ्चिदनुष्ठानम्, जानीयात् - बहुश्रुतोपासनयाऽवगच्छेत्, अन्यथान्धक्रियासङ्काशादनुष्ठानात्प्रत्युत प्रत्यपायसम्भवात्।
एतदेवोदाहरति - यथा स वारणः - मदोन्मत्तो दन्ती, स्वप्रतिबिम्बमेव प्रतिहस्तिनमालोकयामीति मत्वा पश्यन्, तस्मिन् सञ्जातक्रोधः सन् तटम् - कासारादौ विषमशिलाघटितं तलम्, घातयति - दन्तादिप्रहारगोचरीकुरु ते, ततश्च स्वरुधिररञ्जिताशेषजलोऽयं स्वयमेव विनिघातमापद्यत इत्यनुष्ठानेषु सार्थकतादिविवेकः करणीयः। एनमेव व्युत्पादयति -

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132