Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 95
________________ ऋषिभाषितानि तुच्छे जणम्मि संवेगो, निव्वेदो उत्तमे जणे । अत्थित्तादीण भावाणं विसेसो उवसे (दे ? )सणं ।। १७३ ।।३८-१० ।। तुच्छे - अनतिभाविते, जने श्रोतृलोके, संवेग उपदेश्य इति गम्यते । संवेजनी कथा कर्तव्येत्यभिप्रायः, अत्रायं सम्प्रदायः - संवेगणी चतुव्विहा, तं जहा आतसरीरसंवेदणी परसरीरसंवेदणी इहलोगसंवेदणी परलोगसंवेदणी । आतसरीरसंवेदणी - जं एतं अम्हं तुब्भं वा सरीरयं एयं सुक्क सोणित- वसा मेदसंघात निष्फणं मुत्तपुरीसभायणत्तणएण य असुतित्ति कहेमाणो सोतारस्स संवेगमुप्पादयति। परसरीरसंवेदणीए वि परसरीरमेवमेवासुतिं, अहवा परतो मततो तस्स सरीरं वण्णेमाणो संवेगमुप्पाएति । इहलोकसंवेदणी जहा सव्वमेव माणुस्समणिच्चं कदलीथंभनिस्सारं एवं संवेगमुप्पाएति । परलोक संवेदणी जहा - इस्साविसायमयकोहलोहदोसेहिं एवमादीहिं । देवा वि समभिभूया तेसु वि कत्तो सुहं अस्थि ? जति देवेसु वि एरिसाणि दुक्खाणि, णरगतिरिएसु को विम्हतो ? अहवा सुभाणं कम्माणं विपाककहणेणं संवेगमुप्पाएति - जहा इहलोए चेव इमाओ लद्धीओ सुभकम्माणं भवंति इति ( दशवैकालिकचूर्णी ३-९९ ) । तथोत्तमे जने किञ्चिद्व्युत्पन्ने श्रोतरि, निर्वेदः कथनीयः, निर्वेजनी कथा कार्येत्याशयः, सा चेयमभिहिता - निव्वेदणीकहा - १. क. ग. ज. ट ठ ड ढ ण ध.न.प. फ उबसेसणं खउवासणं । घ.च. छ. झ. त - उवदेसणं । थ उबसेणं । १७४ आर्षोपनिषद् चउव्विहा, तं जहा - इहलोए दुच्चिण्णा कम्मा इहलो दुहविवागसंजुत्ता भवंति चउभंगो। पढमे भंगे चोरपारदारियाणं पढमा निव्वेदणी | बितिया निव्वेदणी - इहलोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति, जहा नेरतियाणं इह मणुस् भवे कतं कम्मं निरयभवे फलति । ततिया निव्वेगणी परलोए दुच्चिण्णा कम्मा इहलोगदुहविवागसंजुत्ता भवंति, जहा बालत्तणे चेव दरिद्दकुलसंभूता खय - कुट्ठ - जलोयराभिभूता । चतुत्थी निव्वेगणी - परलोए दुच्चिण्णा कम्मा परलोए चेव दुहवि - वागसंजुत्ता भवंति, जहा पुव्विं दुक्कएहिं कम्मेहिं चंडालादिदुगुंछितजातीजाता एकतणिर्द्धधसा णिरयसंवत्तणीयं पुरेऊण णिरयभवे वेदंति इति ( दशवैकालिकचूर्णी ३ - १०० ) । एवं यथायोगं संवेगाद्युत्पाद्य अस्तित्वादीनां जीवसम्बन्धिनां भावानाम् – सद्भूतपदार्थानां यो विशेषः, तस्योपदेशनम् प्ररूपणं कर्तव्यम् । पुरुषादिभेदेन प्ररूपणाभेदोऽप्यावश्यकः, अस्थानदेशनाया उन्मार्गनयनरूपत्वेन महापापत्वात्, शासनमालिन्यादिप्रयोजकतया बोधिदुर्लभत्वाद्यनर्थकृत्वाच्चेत्याहसामण्णे गीतणीमाणा विसेसे मम्मवेधिणी । सव्वण्णुभासिया वाणी णाणावत्थोदयंतरे ।। ।।३८-११ ।। नानावस्था: आदिधार्मिकाद्यनेकप्रकारा दशाविशेषाः, तेषामुदया: - तत्तज्जीवेषु प्रादुर्भावा:, तेषामन्तरे - तत्कालीनान्तराले, सर्वज्ञः केवलज्ञानालोकालोकितलोकालोकः, तेन - - -

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132