________________
ऋषिभाषितानि
तुच्छे जणम्मि संवेगो, निव्वेदो उत्तमे जणे । अत्थित्तादीण भावाणं विसेसो उवसे (दे ? )सणं ।।
१७३
।।३८-१० ।।
तुच्छे - अनतिभाविते, जने श्रोतृलोके, संवेग उपदेश्य इति गम्यते । संवेजनी कथा कर्तव्येत्यभिप्रायः, अत्रायं सम्प्रदायः - संवेगणी चतुव्विहा, तं जहा आतसरीरसंवेदणी परसरीरसंवेदणी इहलोगसंवेदणी परलोगसंवेदणी । आतसरीरसंवेदणी - जं एतं अम्हं तुब्भं वा सरीरयं एयं सुक्क सोणित- वसा मेदसंघात निष्फणं मुत्तपुरीसभायणत्तणएण य असुतित्ति कहेमाणो सोतारस्स संवेगमुप्पादयति। परसरीरसंवेदणीए वि परसरीरमेवमेवासुतिं, अहवा परतो मततो तस्स सरीरं वण्णेमाणो संवेगमुप्पाएति । इहलोकसंवेदणी जहा सव्वमेव माणुस्समणिच्चं कदलीथंभनिस्सारं एवं संवेगमुप्पाएति । परलोक संवेदणी जहा - इस्साविसायमयकोहलोहदोसेहिं एवमादीहिं । देवा वि समभिभूया तेसु वि कत्तो सुहं अस्थि ? जति देवेसु वि एरिसाणि दुक्खाणि, णरगतिरिएसु को विम्हतो ? अहवा सुभाणं कम्माणं विपाककहणेणं संवेगमुप्पाएति - जहा इहलोए चेव इमाओ लद्धीओ सुभकम्माणं भवंति इति ( दशवैकालिकचूर्णी ३-९९ ) ।
तथोत्तमे जने किञ्चिद्व्युत्पन्ने श्रोतरि, निर्वेदः कथनीयः, निर्वेजनी कथा कार्येत्याशयः, सा चेयमभिहिता - निव्वेदणीकहा
-
१. क. ग. ज. ट ठ ड ढ ण ध.न.प. फ उबसेसणं खउवासणं । घ.च. छ. झ. त - उवदेसणं । थ उबसेणं ।
१७४
आर्षोपनिषद् चउव्विहा, तं जहा - इहलोए दुच्चिण्णा कम्मा इहलो दुहविवागसंजुत्ता भवंति चउभंगो। पढमे भंगे चोरपारदारियाणं पढमा निव्वेदणी | बितिया निव्वेदणी - इहलोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति, जहा नेरतियाणं इह मणुस् भवे कतं कम्मं निरयभवे फलति । ततिया निव्वेगणी परलोए दुच्चिण्णा कम्मा इहलोगदुहविवागसंजुत्ता भवंति, जहा बालत्तणे चेव दरिद्दकुलसंभूता खय - कुट्ठ - जलोयराभिभूता । चतुत्थी निव्वेगणी - परलोए दुच्चिण्णा कम्मा परलोए चेव दुहवि - वागसंजुत्ता भवंति, जहा पुव्विं दुक्कएहिं कम्मेहिं चंडालादिदुगुंछितजातीजाता एकतणिर्द्धधसा णिरयसंवत्तणीयं पुरेऊण णिरयभवे वेदंति इति ( दशवैकालिकचूर्णी ३ - १०० ) ।
एवं यथायोगं संवेगाद्युत्पाद्य अस्तित्वादीनां जीवसम्बन्धिनां भावानाम् – सद्भूतपदार्थानां यो विशेषः, तस्योपदेशनम् प्ररूपणं कर्तव्यम् । पुरुषादिभेदेन प्ररूपणाभेदोऽप्यावश्यकः, अस्थानदेशनाया उन्मार्गनयनरूपत्वेन महापापत्वात्, शासनमालिन्यादिप्रयोजकतया बोधिदुर्लभत्वाद्यनर्थकृत्वाच्चेत्याहसामण्णे गीतणीमाणा विसेसे मम्मवेधिणी । सव्वण्णुभासिया वाणी णाणावत्थोदयंतरे ।। ।।३८-११ ।। नानावस्था: आदिधार्मिकाद्यनेकप्रकारा दशाविशेषाः, तेषामुदया: - तत्तज्जीवेषु प्रादुर्भावा:, तेषामन्तरे - तत्कालीनान्तराले, सर्वज्ञः केवलज्ञानालोकालोकितलोकालोकः, तेन
-
-
-