________________
Re-ऋषिभाषितानि -
-१७५ भाषिता - समुदिता, वाणी - सरस्वती, सामान्ये निरूपणे कृते सति गीतम् - अविगीतम् - अनिन्द्यम् - प्रशस्तमिति यावत्, निर्माणम् - स्वनिर्मितं गुणप्रतिपत्तिलक्षणं फलं यस्याः सा - गीतनिर्माणा भवति। अयमाशयः, यदा प्रथममेवारब्धस्थूल - धर्माचारा श्रोतारः, तदा तेऽत्यन्तमुग्धतया कञ्चन देवताविशेषमजानाना न विशेषप्रवृत्तेरद्यापि योग्याः, किन्तु सामान्यरूपाया एवेत्येषु तादृश्येव देशना युज्यते, यथा-अविशेषेण सर्वेषामधिमुक्तिवशेन वा। गृहिणां माननीया यत्, सर्वे देवा महात्मनाम्।। सर्वान् देवान् नमस्यन्ति, नैकं देवं समाश्रिताः। जितेन्द्रिया जितक्रोधा, दुर्गाण्यतितरन्ति ते - इति (योगबिन्दौ ११७-११८)। अन्यथा तु प्रशस्तफलप्रसूत्यसम्भवः, अनिष्टफलोत्पत्तेरित्याह - विशेषे - विशेषनिरुपणे कृते सति, मर्मवेधिनी - अरून्तुदा देशना भवति,
अयमभिप्रायः - अनन्तरोक्तानामादिकर्मणां जीवानां यदिजिनेश्वर एव निर्दोषो देवः, सर्वेऽपीतरे रागादिदूषिता मिथ्यात्विनो हरिहरहिरण्यगर्भादयः - इति कथ्यते, तदैषां मर्मवेध एव सञ्जायते, अद्यापि तादृशदेशनायोग्यतापरिपाकविरहात्।
ननु कथमेकैव जिनवाणी स्वरूपसुन्दरापि विचित्रफला सम्पद्यत इति चेत् ? यथा वर्षाजलमेकमपि शुक्ति - सर्प-गवादौ विचित्रपरिणामं प्रतिपद्यते तथेति गृहाण। अयमत्र तात्पर्यम्-यथा कश्चिदौषधमपि वायुप्रकोपजनितव्याधौ हितकरमपि कफजनितरोगे तदेवाहितं भवति, एवमत्रापि जिनवचनस्य स्वरूपसुन्दरत्वेऽपि
१७६
- आर्षोपनिषद् - बालाद्यपेक्षयोदितस्यैव सत्परिणतिर्द्रष्टव्या, उक्तं च - हितमपि वायोरौषधमहितं तच्छेलेष्मणो यथात्यन्तम्। सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति - इति (षोडशके १-१५)। तदत्र प्रसङ्गतस्तत्तत्पर्षद्योग्यं नानाविधमुपदेशमाह -
सव्वसत्तदयोंवेतो णारंभो ण परिग्गहो। सत्तं तवं दयं चेव भासंति जिणसत्तमा।।३८-१२।।
आरम्भः - पृथिव्याधुपमर्दः, परिग्रहः - धनादिमूर्छा, तदेतदुभयमपि सर्वसत्त्वेषु या दया तयोपेतः सहितः न, नकारद्वयं निषेधावधारणार्थम्, नैव सम्भवतीति, जलानलवदनयोर्विरोधात्। तस्मात्, जिनाः - अवधिजिनादयः, तेषु सत्तमाः - श्रेष्ठाः - जिनसत्तमाः, केवलिन इत्यर्थः। ते सत्त्वम् - आरम्भादिवर्जनात्मकसंयमविधावपूर्वापूर्ववीर्योल्लासम्, तपः - अनशनाद्यनुष्ठानम्, एतदपि सर्वजीवकरुणाहेतुः, पाणिदयातवहेउं - इत्युक्तेः (उत्तराध्ययने २६-३४), दया - शिष्टमशेष समित्याधनुष्ठानम्, हेतौ फलोपचारात्, तामेव भाषन्ते - कर्तव्यतया प्ररूपयन्ति।
वस्तुतस्त्वेकस्यापि जीवस्य जिनशासनप्रवेशे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनमिति - जिनधर्मस्य यत्किञ्चिदप्यङ्गं सर्वसत्त्वदयोपेतमेवेति भावनीयम्। उपदेशान्तरमाह
१. ख - योवेता। ज.ठ. - योवेतो। ट . यावेतो। शेषेषु - योवेसो।