Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि -
अंमडाई णियंठे णिरुद्धपवंचे वोच्छिण्णसंसारे वोच्छिण्णसंसारवेदणिज्जे पहीणसंसारे पहीणसंसारवेयणिज्जे णो पुणरवि इच्चत्थं हव्वमागच्छति।।३१-२॥
उर्ध्वगामिनो जीवाः, तथास्वभावात्, अधोगामिनः पुद्गलाः, तत एव। न च विपर्यासस्याप्युपलब्धेर्मिथ्येदमिति वाच्यम्। स्वभावगतेरधिकृतत्वात्, इतरस्य कर्मादिजत्वात्, तदाहऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः। अधो गौरवधर्माणः पुद्गला इति चोदितम्।। यथाधस्तिर्यगूधं च लोष्टवाय्वग्निवीतयः। स्वभावतः प्रवर्तन्ते तथोर्ध्वं गतिरात्मनाम्।। अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते। कर्मणः प्रतिघाताच्च प्रयोगाच्च तदिष्यते।। अधस्तिर्यगथोर्ध्वं च जीवानां कर्मजा गतिः। ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् - इति (तत्त्वार्थभाष्यसम्बन्धकारिकायाम् २१३/१६)।
ननु च कथं मूर्तेण कर्मणाऽमूर्तस्य जीवस्य प्रतिघात इति चेत् ? न, मदिरया ज्ञानोपघातस्य प्रसिद्धत्वात्, यदाहमुत्तेणममुत्तिमओ उवघायाऽणुग्गहा वि जुज्जंति। जह विण्णाणस्स इह मइरापाणोसहादीहिं- इति (योगशतके ५६)। युक्तं चैतत्, संसारिजीवस्य कथञ्चित् कर्मनिर्वर्तितत्वेन मूर्तरूपत्वादित्याह
१०२
आर्षोपनिषद् - कर्मप्रभवा जीवाः, भवति हि तत्तद्गतिजातिशरीरादिविशिष्टानामात्मनां कर्मप्रभवत्वमिति। पुद्गलास्तु किम्प्रभवा इत्याह - परिणामप्रभवाः पुद्गलाः, प्रयोगविस्रसान्यतरपरिणामेनैव तत्तद्वर्णादिविशिष्टतया पुद्गलानामुत्पत्तिरिति।
उक्तमेव स्पष्टयति - कर्म प्राप्य फलविपाको जीवानाम्। परिणामं प्राप्य फलविपाकः पुद्गलानाम्।
स्यादन कस्यचिदाशङ्का - यदि जीवानां फलविपाकः कर्माधीनः, पुद्गला अपि चेदपरापरपरिणामपरिणता भवन्ति, तदा कदाचित्तथाविधकर्मोदयादुत्कृष्टसुखसाधनीभूतपुद्गलसंयोगाच्चोत्कृष्टं सुखं सम्भविष्यतीत्यत्राह - इमा - प्रत्यक्षमीक्ष्यमाणा, प्रजा - जन्तुजातरूपा, कदाचिदपि नैवाव्याबाधसुखम् - दुःखसम्भिन्नत्वाद्यकलङ्कितत्वेन परमं सुखम्, एषेत - प्राप्नुयात्, कर्मणां पुद्गलानां च तत्प्रयोजकत्वासम्भवात्, शुद्धात्मस्वरूपसम्प्राप्तावेव स्वतस्तदाविर्भावभावात्, न च तत् कदाचिदपि दृश्यमानै वैः सम्प्राप्तम्, कथमिति चेत् ? अनुपायप्रवृत्तेः, तामेवाह - कषं कशायित्वा - हिंसां कृत्वा, भवति हि विशेषसमवधाने विशिष्टानामपि सामान्यार्थता, यथा तपस्तप्तम् - तपः कृतमिति, तथा प्रकृतेऽपि द्रष्टव्यम्। हिंसां कृत्वैताभिः प्रजाभिर्दुःखमेवानुभूतम्, कुतोऽव्याबाधसुखवार्तेति भावः।
यद्येवं तर्हि सुखदुःखहेतूनेव स्फुटीक्रियतामित्यत्राह- जीवा द्विविधां वेदनाम्- अनुभूतिम्, वेदयन्ति - अनुभवन्ति, सहेतुकामाद्यां वेदनामाह- प्राणातिपातेन, मृषावादेन
१. क.ग.ण - अमडाइ। ख.ज.ट.थ.ध.न.प.द - अमडाइ। घ.त. - मडाइ। झ - मडाई। च - भडाई।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132