Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 87
________________ न-ऋषिभाषितानि - गंभीरो वि तवोरासी जीवाणं दुक्खसंचितो। दुक्खो वणं दवग्गी वा कोवग्गी दहते खणा।। ॥३६-१३॥ जीवानां दुःखेन - अनशनादिकष्टसहनेन सञ्चितः - यावत्पूर्वकोटिप्राय:कालेन सन्ततमासेविततयोपचितः - दुःखसञ्चितः, अत एव गम्भीरः - अतुच्छः, एतादृगपि तपोराशिर्यो भवति, तं कोपाग्निस्तथा क्षणाद्दहति - तज्जनितामात्मशुद्धिं तथाऽपाकुरुते, यथा दुःखः - मूर्तिमान् दुःखमेव, तद्धेतुभावात्, दवाग्निः - दवानलः, क्षणादेव वनं दहति। किञ्च - कोहेण अपं डहती परं च ___ अत्थं च धम्मं च तहेव कामं। तिव्वं च वरं पि करेंति कोधा अधरं गतिं वा वि उविंति कोहा ।।३६-१४।। जीवः क्रोधेनात्मानं परं च दहति - तज्जनितपरितापपात्रीकुरुते। अर्थं च धर्मं च तथैव काममपि दहति, तत्रार्थदाहोऽनर्थयोगात्, अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा - इत्युक्तेः (महाभारते ३८-३५), धर्महानिः, क्रोधाभिभूतस्य तत्त्यागयोगात्, वक्ष्यते च - जेणाभिभूतो जहती तु धम्मं - इति (ऋषिभाषिते-३६-१७), कामक्षतिश्च - कामव्याघातहेतु१. क.ख.ग.घ.ज.झ.ठ.त.थ - संचितो। च - संचिओ। ट . संचित्तो । ढ.ण.ध.न.प.फ - संवितो। १५८ - आर्षोपनिषद् - कश्चित्तवृत्तिविशेषः क्रोध इति तल्लक्षणेन स्पष्टा। किञ्च क्रोधाज्जीवास्तीव्रमपि वैरं कुर्वन्ति, वैरानुषङ्गजनकः क्रोधः - इत्युक्तेः (प्रशमरतौ २६), अग्निशर्मवत्। यद्वाऽपि क्रोधादधराम् - नीचाम्, गतिम् - सर्पादियोनिम्, उपयन्ति - तत्प्रत्ययिककर्मविपाकाधीनतया गच्छन्ति। अत्र वा - शब्दः कोपविपाकसमुच्चये द्रष्टव्यः, यद्वाऽनालोचिताप्रतिक्रान्तस्यैव कृतक्रोधस्याधोगतिरिति पाक्षिकोऽयं विपाक इत्येतत्प्रदर्शनार्थं वा - पदमित्यवगन्तव्यम्। क्रोधतोऽर्थादिहानिरित्युक्तम्, तत्रैव प्रधानहेतुमभिधत्ते - कोहाविद्धा ण याणंति मातरं पितरं गुरूं। अधिक्खवंति साधू य रायाणो देवयाणि य।। ॥३६-१५।। क्रोधरूपशूलेन विद्धाः, क्रोधविद्धाः, समुदितक्रोधातिशया इत्यर्थः, ते मातरं पितरं गुरुंश्च - कलाचार्यादीन्, न जानन्ति, न बहुमन्यन्ते, यद्वैते मम पूजनीयाः, सर्वथाऽप्यनधिक्षेप्या इति विस्मरन्ति। उक्तं च - क्रुद्धः पापं न कुर्यात् कः, क्रुद्धो हन्याद् गुरूनपि - इति (वाल्मिकीरामायण - सुन्दरकाण्डे ५५-४)। ___ तथा साधून्, राज्ञश्च दैवतानि चाधिक्षिपन्ति - आक्रोशगोचरीकुर्वन्ति। तदाह - क्रुद्धो हि सम्मूढः सन् गुरुमाक्रोशति - इति (भगवद्गीता - शाङ्करभाष्ये २- ६३)। अन्यत्रापि - नाकार्यमस्ति क्रूद्धस्य नावाच्यं विद्यते क्वचित् - इति (वाल्मिकीरामायणे ५-५५-५)। एवं च नीत्यतिक्रमादनर्थ

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132