Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
निःशङ्कं परम् प्रकृष्टं यथा स्यात्तथा भवम् जन्मसामान्यावच्छिन्नम्, अनेकजन्मान्तराणि यावदिति भावः, दहते - स्वजन्यप्रत्यपायलक्षणदाहेन दुःखितं विधत्ते । अयमपरोऽप्यतिशय इत्याह
=
१५३
१. क. ख. ज. ट ठ ड थ.ध.न संति पुणौ ण सती । ढ
-
अग्गणा तु इहं दड्ढा संतिमिच्छंति माणवा । कोहग्गिणा तु दड्ढाणं दुक्खं 'संति पुणो वि हि ।।
।।३६-७।।
इहाग्निना दग्धा: - भवितव्यतादियोगेन हस्ताद्यवच्छेदेन दाहवेदनां प्राप्ताः, मानवास्तु शान्तिम् - दाहदुःखोपशमनम्, इच्छन्ति - अत्यन्तमभिलषन्ति, अत एव सर्वप्रयत्नेन तत्प्रतिपक्षासेवनमग्निपरिहारं च विदधन्ति । क्रोधाग्निना तु दग्धानाम् - हृदयदाहाद्यपायकदर्थितानाम्, उक्तं च - हृदयदाहाङ्गकम्पाक्षिरागेन्द्रियापाटवादिनिमित्तजीवपरिणामः क्रोधः इति (धवलायाम् १२-४-२-८ ) । पुनरपि शान्तिः - क्रोधविहितव्यथोपशमः, दुःखं हि दुःखेनैव भवति, अत्यन्तं दुःखप्राप्यं क्रोधजनितप्रत्यपायप्रतिविधानमित्याशयः । न हि प्रतिपक्षहेतुसद्भावे प्रकृतकार्यजननं घटाकोटिमाटीकते, औष्णहेतुसद्भावे शैत्यवत् । तस्मात् क्रोधनस्य क्रोधजनितदाहोपशमो नैव सुखसाध्यतामुपयाति । दाहोपशमलेपविलेपनेऽकृते, पुनः पुनश्च दाहविषयीकृते च शरीरभागे कुतस्तरो दाहोपशमावकाशोऽपीति ।
-
संती गझ संति । घ छ त सन्ति । चसंतीपुणोदहि । पफ संतीपुणो हि ।
आर्षोपनिषद्
नन्वनुभूततत्कटुफलानामपि कथं तत्परिहारो न सम्भवतीति चेत् ?
१५४
अत्राह
सक्का तमो निवारेतुं मणिणा जोतिणा वि वा । कोवतमो तुदुज्जेयो संसारे सव्वदेहिणं ।। ३६-८।। मणिना भास्वररत्नविशेषेण, ज्योतिषाऽपि वा सूर्यादिसम्बन्धिना दीपकादिना वा, तमः - अन्धकारः, निवारयितुं शक्यः, तन्निवारणेनैव ज्योतिरादिस्वरूपलाभात्, (नैतज्ज्योतिरेव यत्तमो न निवारयतीति ) ।
कोपतम: - क्रोधात्मकं सन्तमसम्, तुः लौकिकतमोऽपेक्षया भिन्नपक्षद्योतकः, दुर्जेयः अतिदुष्करनिवारणः, केषामित्याह - संसारे सर्वदेहिनाम् संसारवर्तिनां प्रायः सर्वेषामप्यसुमताम्। ततश्च क्रोधाभिभूतानां या विडम्बना भवन्ति, ता
आह
-
-
-
सत्तं बुद्धी मती मेधा गंभीरं सरलत्तणं । कोहग्गहऽभिभूयस्स सव्वं भवति णिप्पभं । । ३६-९ ।। सत्त्वम् - वीर्योल्लासः, बुद्धिः - तत्कालदर्शिनी प्रतिभा, मतिः - आगामिकी मनीषा, मेधा कालत्रयात्मिका प्रेक्षा, गम्भीरम् – भावप्रधानत्वान्निर्देशस्य गाम्भीर्यम्, तच्च हर्षविषादादावनुपलभ्यमानचित्तवृत्तित्वम्, सरलत्वम् - मनोवाक्कायाविसंवादता, तदेतत् सर्वमपि, क्रोध एव ग्रहः क्रोधग्रहः, विचेष्टितत्वादिप्रयोजकतासामान्यात्, तेनाभिभूतस्य पराभूतस्य, निष्प्रभम् - अपगतकान्ति, स्वानुभावमनुदर्शयितुमक्षममिति यावत्,
-
-

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132