Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नल-ऋषिभाषितानि भवति। किञ्च -
गंभीरमेरुसारे वि' पुमं होऊण संजमे। कोवुग्गमरयोधूतेऽतसारत्तमतिच्छति।।३६-१०।।
गम्भीरः - अतुच्छः, यतो मेरुवत् सारः - निचितसजातीयत्वेन विजातीयांशेनाप्यकलङ्कितः, गम्भीरश्चासौ मेरुसारश्च - गम्भीरमेरुसारः, तस्मिन्नपि - आस्तां तुच्छादावित्यपिशब्दार्थः, संयमे - आश्रवविरत्यादिरूपे, पुमान् - नरः, भूत्वा - व्यवस्थितिं सम्बध्य, कोपोद्गम एव रजः - आत्मस्वरूपोपरञ्जनात्, तेन धूतः - उच्छलितः, अवगुण्डित आवृत इति यावत्, सोऽत्यसारत्वम् - सर्वथा संयमसाररहितत्वम्, अतिच्छति - उपयाति, प्रतिपद्यत इत्यर्थः। यदागमः - जं अज्जियं चरित्तं देसूणाए वि पुवकोडीए। तं पि कसाइयमेत्तो नासेइ नरो मुहुत्तेण - इति (निशीथभाष्ये २७९३)। कषायातिशयस्य संयमप्रतिपक्षत्वात्, उक्तं च - कषायसहिओ न संजओ होइ - इति (बृहत्कल्पभाष्ये २७१२)।
निस्सारीभवनमेवोपमया स्पष्टयति -
१५६
आर्षोपनिषद् - महाविसे वऽही दित्ते 'चरेऽदत्तंकुरोदये। चिट्टे चिट्टे स रूसंते णिव्विसत्तमुपागते।।
॥३६-११॥ दृप्तः - उदितानल्पदर्पः, महाविषोऽप्यहिः - सर्पः, न दत्तोऽङ्कुरस्याप्युदयो येन सः - अदत्ताङ्कुरोदयः, तथा सन् चरेत् - विहरेत्, चण्डकौशिकवदशेषवनस्पत्यादीन् भस्मसात् कुर्वन् भ्रमेदित्याशयः।
किं सर्वदाऽप्यसौ महाविषः ? नेत्याह- स रुषन् - दृष्टिविषयमात्रमापन्नेऽतीव क्रुध्यन्, तथाविधावस्थायामेव तिष्ठेत् तिष्ठेत् - भृशमवस्थितिं बनीयात्, एवं च सन्ततमप्युद्गीर्णहलाहलोऽसौ निर्विषत्वमुपागतो भवति। स्वशरीरे विषजननसामर्थ्यादप्यधिकमात्रतद्व्ययभावादित्यभिप्रायः। उपनयति -
एवं तवोबलत्थे वि णिच्चं कोहपरायणे। अचिरेण वि कालेणं तवोरित्तत्तमिच्छति।।३६-१२।।
एवं तप एव बलम्, तपोबलम्, निकाचितकर्मणामपि निर्माशनेऽचिन्त्यसामर्थ्यशालित्वात्, तस्मिंस्तिष्ठति - तादात्म्येन परिणमतीति - तपोबलस्थः, सोऽपि यदि नित्यं क्रोधपरायणो भवति, तदाऽचिरेणापि कालेन तपोरिक्ततामृच्छति - अभिगच्छति। यतः - १. ख.ज.ठ - चरे दप्भं । ट - चरे दप्तं । थ - चरे दप्पं । ध. चरे दित्तं । २. ज.ठ.थ - चिट्ठ विद्धे । ढ - चिट्ठ विट्ठ । ण विद्वे विढे । फ - विट्ठ विट्ठ । ३. क.घ.च.छ.झढ़.ण.त . णिब्बिसत्त। ख.थ - णिब्बे सत्त । ज.ट.ध.न.प.फ - णिब्वसत्त। ठ - णिच्चसत्त ।
१. क.फ.न - वि युमंहोऊण। ख.ज.ट.ठ.थ.ध.प - विपुमं । ग.घ.च.छ.झ.त - वि पुव्वं । ण - वियुम । २. क.ख.ज.ट.ठ.ढ.ण.थ.धन.च.फ - तसारत्तं । गत (अ)सारत्त। घ.च.छ.झ.त . असारत्त ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132