Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि -
-१४१ आत्मार्थे - दोषविशोधनादिलक्षण आत्मीयप्रयोजने, जागरः - प्रतिबुद्धः सावधान इति यावत्, भव, एतदेव व्यतिरेकेण नियमयति परार्थमेव साधनीयतयाऽऽभिमुख्येन धारयति - मन्यत इति परार्थाभिधारकः, तादृशो मा भूः।
अत्रैव हेतुमाह - यतो यः परार्थाभिधारको भवति, तस्यात्मार्थो हीयते, स निजप्रयोजनाद् भ्रश्यतीत्यर्थः।
नन्वेवमागमविरोधः, परत्थकरणमिति प्रार्थनासूत्रे प्रार्थनीयत्वेनाभिधानात्, न चान्यतरसम्भवगोचरं प्रस्तुताभिधानमिति वाच्यम्, तथात्वेऽपि विरोधध्रौव्यात्, यदुक्तमन्यत्र - उपकारो विनाशेन सहितोऽपि प्रशस्यते। विक्रीयापि निजात्मानं भव्योत्तम ! विधेहि तम् - इति (कुरलकाव्ये)। युक्तं चैतत्, निजप्रयोजनं गौणीकृत्य परार्थं प्राधान्येन पश्यत एव परमार्थतः परार्थकारित्वात्, अत एव परार्थमेव स्वार्थत्वेन मन्यमानः सज्जनतल्लजः, यदभिहितम् - क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः। दुष्पूरोदरपूरणाय पिबति, स्रोतःपतिं वाडवो, जीमूतस्तु निदाघसम्भृतजगत्सन्तापविच्छित्तये - इति (भर्तृहरिकृतशतके)। स्वार्थाय परार्थप्रतिघातस्तु प्रत्यक्षमेव राक्षसलक्षणम्, यदाह - एते सत्पुरुषाः परार्थघटकाः स्वार्थ परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये। तेऽमी मानवराक्षसाः परहितं स्वार्थाय निम्नन्ति ये, ये तु मन्ति निरर्थक परहितं ते के न जानीमहे- इति (भर्तृहरिकृतशतके)। न च परार्थप्रतिघातस्याप्रतिज्ञातत्वेनानभ्युपगतोपालम्भोऽयमिति वाच्यम्,
१४२
- आर्षोपनिषद् - परार्थोपेक्षाया एव कथञ्चित्तत्त्वात् (परार्थप्रतिघातरूपत्वात्)। न चैवं परार्थोपेक्षयितुर्मुमुक्षुताऽपि सङ्गतिमङ्गति- निर्व्यपेक्षं परार्थेषु बद्धकक्षा मुमुक्षुवः - इति तल्ल्क्षणायोगात् (अनगार- धर्मामृते १११-३५ उद्धरणम्)। अत एव परार्थरसिकाः शास्त्रेषु स्तूयन्ते, यथा
अत्तुवगारमई वि हु जायइ जम्हा जयंमि विरलाणं ते उण विरलयर च्चिय परोवयारे मई जाणं- इति (भवभावनायाम् ६) इत्थं च सर्वथाऽप्युक्ताभिधानमनुपपन्नतयावस्थितमिति चेत् ?
न, अभिप्रायापरिज्ञानात्, य आत्मन्येव द्रव्यदयां परेष्वेव भावदयां विचिन्तयति, स्वशरीरं प्रतिपालयन् परदोषदर्शनमेव कुरुते, स्वात्मदोषोपेक्षां विधत्ते, तमुद्दिश्य प्रकृतोपदेशप्रवृत्तेः, यथोक्तम् - कार्यं च किं ते परदोषदृष्ट्या, कार्यं च किं ते परचिन्तया च। वृथा कथं खिद्यसि बालबुद्धे ! कुरु स्वकार्यं त्यज सर्वमन्यत् - इति (हृदयप्रदीपे १२)।
आत्मविक्रयेण परार्थोपदेशोऽपि तथाविधपात्रविशेषे दशाविशेषापेक्षयैव ज्ञेयः, सोऽपि यथाऽऽत्मार्थहानिर्न स्यात्तथैव, अन्यथा तु सोऽपि प्रतिक्रुष्टः, तदाह- अप्पहियं कायव्वं जइ सक्कइ परहियं च कायवं। अप्पहियपरहियादो अप्पहिदं सुट्ठ कादव्वं - इति (भगवत्याराधनायाम् १५४-३५१ उद्धरणम्)। अतः परार्थो गौणत्वेन, स्वार्थश्च प्रधानत्वेन सिद्धः। उक्तं च - तद् द्विधाऽथ च वात्सल्यं, भेदात् स्वपरगोचरात्। प्रधानं स्वात्मसम्बन्धि गुणो यावत् परात्मनि - इति (पञ्चाध्याय्याम् ८०९)।
नैतन्मात्रम्, दशाविशेषे तु परचिन्तामात्रमपि निषिद्धम्,

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132