Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 81
________________ 78 ऋषिभाषितानि किं जागरितेनेत्यंशमात्रग्रहान्मा भूत् कस्यचित् सुषुप्तावेवेष्टसाधनता प्रतीतिरित्याह जग्गाहि, मा सुवाही, मा' हु ते धम्मचरणे पमत्तस्स । काहिंति बहुं चोरा संजमजोगे हिट्ठाकम्मं ।। ।।३५-१९।। जागृहि - आत्मार्थविधौ जागृतो भव, मा प्रमत्तो भूरिति यावत्, अत्रैव नियमयति - मा स्वपिहि - मात्मार्थ उपेक्षां विधेहि । मा ते धर्मचरणे प्रमत्तस्य बहवश्चौराः - वक्ष्यमाणाः संयमयोगेऽधः कर्म कारयिष्यन्ति, संयमयोगेष्वतिचाराद्यापादनेन ततस्त्वां पातयिष्यन्तीत्यर्थः । क एते चौरा इत्याह - १४५ पंचिंदियाई सण्णा दंडा सल्लाई गारवा तिण्णि । बावीसं च परीसह चोरा चत्तारि य कसाया । । पञ्चेन्द्रियाणि आहारादयः, दण्डाः मायादीनि, गौरवाणि - ।।३५-२०। अनिगृहीतानि श्रोत्रादीनि, सञ्ज्ञाः दुष्प्रयुक्तमनः प्रभृतयः, शल्यानि ऋद्धिप्रमुखाणि त्रीणि, एतच्च १. क.ख. ग.द. ८. ठ. ढ ण. थ. ध.न.प.फमा हु ते । घ च झत मा ते । २. ण हिडाकम्म क.ख.घ.च. छ. झ.त.ध.न.प.फ हिडाकम्मं । ढ हिडाकमं । हिंडाकम्मं । ट - दंडसल्लाइ । ख थ ग- चोरा संजमजोगेहिं डाकम्मं (०जोगे हिट्ठा) । दथ हिंडाकंम्मं । ठ हिट्ठाकंमं । ३. क.ज.ट. ठ.ढ. ध.न.प.फ दंडसणाइ । झ दंडा सल्लाई। गदंड सल्लाई । घ छ त च - दंड सल्लाइ । ४. क. ग.घ.च. छ. झ. ढण.त.न दण्डा सल्लाई । चोरा। ख. द. ज.ट. ठ. थ चारा ध.प. फसहा चारा १४६ आर्षोपनिषद् दण्डादीषु प्रत्येकमभिसम्बन्ध्यते । द्वाविंशतिश्च परीषहा: क्षुधादयः, एते चाजिताश्चौरा विज्ञेयाः, न तु स्वरूपतः । चत्वारि च कषायाः - क्रोधादयः । एवं चौरान् परिज्ञाप्य पुनरपि ततः सम्भाव्यमानापायभयादप्रमत्तत्वमुपदेष्टि - जागरह णरा निच्चं, मा भे धम्मचरणे पमत्ताणं । काहिंति बहू चोरा दोग्गतिगमणे हिट्ठाकम्मं ।। ।।३५-२१।। प्राग्वत् ( ऋषिभाषिते ३५-१९ ) । नवरं दुर्गतिगमने प्रयोजकमधः कर्म - निन्दितकृत्यम्, कारयिष्यन्ति त्वया, यतोऽवश्यं तव नरकादिदुर्गतिर्भाविनीति । किञ्च - अणायकम्मि अट्टालकम्मि जग्गंत सोयणिज्जो सि । णाहिसि वणितो संतो ओसहमुल्लं अविंदंतो ।। ।।३५-२२।। अनायके - आत्मना नायकतयाऽनधिष्ठिते, परकीय इत्यर्थः, अट्टालके जाग्रत् प्रतिजागरणं कुर्वन्, शोचनीयोऽसि, प्रेक्षावतां शोकविषयो भवसीत्यर्थः । शोकश्चात्रैतदाकारो ज्ञेय:अस्थानाभियुक्तः स्थाने चावज्ञाताऽयं वराकोऽचिराद्विनश्यतीति । एतदेव निदर्शनेनाह- व्रणितः सञ्जातक्षतः सन् कश्चिद् १. क. ढ हिडाकंमं । खथ हिट्ठाकमं । ग.घ.च. छ. झ. त ज.ट. ठ. ध.न.प.फ हिट्ठाकंमं । २. क. ख.ट. ठ.ढ. ध. ध.न.प.फ घ.च. छ- अण्णायकंमि ज अणायंकंमि । ण अणायकमि। त.झ - अण्णायकम्मि । ३. क.ग.च.ज.झ.ट.ठ.ढ.ध.प संतो ख थ सिंतो घ. छ. त - सन्तो। ण.न.फ संतो बिना। हिडकम्मं । अणायकंमि । -

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132