Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि औषधम् - व्रणचिकित्सार्थं भेषजम्, तत्क्रयणार्थं मूल्यम् - उचितं धनम् - औषधमूल्यम्, तदविन्दन् - निर्धनत्वेनाप्राप्नुवन्, यथा नश्यति, तथा त्वमपि नक्ष्यसीति। तस्मात् -
जागरह णरा णिच्चं जागरमाणस्स जागरति सुत्तं। जे सुवति न से सुहिते जागरमाणे सुही होति।।
॥३५-२३॥ हे नरा ! यूयं नित्यं जागृत - आत्मार्थे सदाऽप्यप्रमत्ता भवत। अयमपरो जाग्रतो गुण इत्याह - जाग्रतः सूत्रम् - पूर्वाधीतं श्रुतम्, जागर्ति - स्वनामवत् सदापि स्मृतावुपस्थितं स्थिरपरिचितं च भवति, यदाह - सुअइ सुअंतस्स सुअं, संकियखलियं भवे पमत्तस्स। जागरमाणस्स सुअं थिरपरिचियमप्पमत्तस्स।। जागरह णरा णिच्चं जागरमाणस्स वड्डए बुद्धी। जे सुअइ ण सो धण्णो, जो जग्गइ सो सया धण्णो।। नालस्सेण समं सोक्खं ण विज्जा सह निद्दया। ण वेरगं पमादेण, णारंभेण दयालुया।। सुवइ य अयगरभूओ, सुयं पि से णस्सती अमयभूयं। होही गोणतभूओ, णट्ठम्मि सुअ अमयभूए - इति (आचाराङ्गे १-३-१)।। यत एवं तस्मात् - यः स्वपिति न स सुखितो भवति, किन्तु जाग्रन् स सुखी भवति। न हि प्रमादपङ्कनिमग्नानां सुखलेशोऽपि सम्भाव्यते, अशेषदुःखसन्दोहस्य प्रमादमूलकत्वात्, तस्मादनिशमप्रमत्तैर्भाव्यमिति भावः। जाग्रन् सुखी भवतीति यदुक्तम्, तत्रैव हेतुमाह -
१४८
आर्षोपनिषद् - जागरंतं मुणिं वीरं दोसा वज्जेंति दरओ। जलंतं जाततेयं वा चक्खुसा दाहभीरुणो।।
॥३५-२४॥ जाग्रतम् - अप्रमत्तम्, तमेव विशेषयति मुनिम् - भावमौनमालिनम्, तमेव विशेषयति - वीरम् - कर्मसङ्ग्रामशूरम्, दोषाः - रागादयः, रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा - इति वचनात् (योगशतके ५३)। ते दूरतः वर्जयन्ति, अप्रमादभावादिलक्षणतत्प्रतिपक्षसद्भावात्, तेषां च परस्परपरिहारेणावस्थितत्वात्।
एतदेव दृष्टान्तत आचष्टे यथा ज्वलन्तं जाततेजसम् - वह्निम्, यथा दाहभीरवः- सञ्जातपरिप्लोषसाध्वसाः, चक्षुषा दृष्ट्वैव वर्जयन्ति, यद्वा यथाऽग्निर्दृष्टिविषयोऽपि न स्यात्तथाऽपसरन्तीत्यर्थः।
एवं से सिद्ध बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।।
एवम् - जागरणानुभावतोऽशेषदोषवर्जनेन, सः - जागृतो मुनिः, सिद्ध इत्यादि प्राग्वत्। इति पञ्चत्रिंशत्तमेऽद्दालकीयाध्ययन आर्षोपनिषद्।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132