________________
78 ऋषिभाषितानि
किं जागरितेनेत्यंशमात्रग्रहान्मा भूत् कस्यचित् सुषुप्तावेवेष्टसाधनता प्रतीतिरित्याह
जग्गाहि, मा सुवाही, मा' हु ते धम्मचरणे पमत्तस्स । काहिंति बहुं चोरा संजमजोगे हिट्ठाकम्मं ।।
।।३५-१९।।
जागृहि - आत्मार्थविधौ जागृतो भव, मा प्रमत्तो भूरिति यावत्, अत्रैव नियमयति - मा स्वपिहि - मात्मार्थ उपेक्षां विधेहि । मा ते धर्मचरणे प्रमत्तस्य बहवश्चौराः - वक्ष्यमाणाः संयमयोगेऽधः कर्म कारयिष्यन्ति, संयमयोगेष्वतिचाराद्यापादनेन ततस्त्वां पातयिष्यन्तीत्यर्थः । क एते चौरा इत्याह -
१४५
पंचिंदियाई सण्णा दंडा सल्लाई गारवा तिण्णि । बावीसं च परीसह चोरा चत्तारि य कसाया । ।
पञ्चेन्द्रियाणि
आहारादयः, दण्डाः मायादीनि, गौरवाणि
-
।।३५-२०।
अनिगृहीतानि श्रोत्रादीनि, सञ्ज्ञाः दुष्प्रयुक्तमनः प्रभृतयः, शल्यानि ऋद्धिप्रमुखाणि त्रीणि, एतच्च
१. क.ख. ग.द. ८. ठ. ढ ण. थ. ध.न.प.फमा हु ते । घ च झत मा ते ।
२. ण हिडाकम्म क.ख.घ.च. छ. झ.त.ध.न.प.फ हिडाकम्मं । ढ हिडाकमं ।
हिंडाकम्मं । ट - दंडसल्लाइ । ख थ
ग- चोरा संजमजोगेहिं डाकम्मं (०जोगे हिट्ठा) । दथ हिंडाकंम्मं । ठ हिट्ठाकंमं । ३. क.ज.ट. ठ.ढ. ध.न.प.फ दंडसणाइ । झ दंडा सल्लाई। गदंड सल्लाई । घ छ त च - दंड सल्लाइ । ४. क. ग.घ.च. छ. झ. ढण.त.न
दण्डा सल्लाई । चोरा। ख. द. ज.ट. ठ. थ
चारा ध.प. फसहा चारा
१४६
आर्षोपनिषद् दण्डादीषु प्रत्येकमभिसम्बन्ध्यते । द्वाविंशतिश्च परीषहा: क्षुधादयः, एते चाजिताश्चौरा विज्ञेयाः, न तु स्वरूपतः । चत्वारि च कषायाः - क्रोधादयः । एवं चौरान् परिज्ञाप्य पुनरपि ततः सम्भाव्यमानापायभयादप्रमत्तत्वमुपदेष्टि -
जागरह णरा निच्चं, मा भे धम्मचरणे पमत्ताणं । काहिंति बहू चोरा दोग्गतिगमणे हिट्ठाकम्मं ।। ।।३५-२१।। प्राग्वत् ( ऋषिभाषिते ३५-१९ ) । नवरं दुर्गतिगमने प्रयोजकमधः कर्म - निन्दितकृत्यम्, कारयिष्यन्ति त्वया, यतोऽवश्यं तव नरकादिदुर्गतिर्भाविनीति । किञ्च -
अणायकम्मि अट्टालकम्मि जग्गंत सोयणिज्जो सि । णाहिसि वणितो संतो ओसहमुल्लं अविंदंतो ।।
।।३५-२२।। अनायके - आत्मना नायकतयाऽनधिष्ठिते, परकीय इत्यर्थः, अट्टालके जाग्रत् प्रतिजागरणं कुर्वन्, शोचनीयोऽसि, प्रेक्षावतां शोकविषयो भवसीत्यर्थः । शोकश्चात्रैतदाकारो ज्ञेय:अस्थानाभियुक्तः स्थाने चावज्ञाताऽयं वराकोऽचिराद्विनश्यतीति । एतदेव निदर्शनेनाह- व्रणितः सञ्जातक्षतः सन् कश्चिद् १. क. ढ हिडाकंमं । खथ हिट्ठाकमं । ग.घ.च. छ. झ. त ज.ट. ठ. ध.न.प.फ हिट्ठाकंमं । २. क. ख.ट. ठ.ढ. ध. ध.न.प.फ घ.च. छ- अण्णायकंमि ज अणायंकंमि । ण अणायकमि। त.झ - अण्णायकम्मि । ३. क.ग.च.ज.झ.ट.ठ.ढ.ध.प संतो ख थ सिंतो घ. छ. त - सन्तो। ण.न.फ संतो बिना।
हिडकम्मं । अणायकंमि ।
-