Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१४०
आर्षोपनिषद् - अयमाशयः, यथा स्वात्मा सुखप्रियस्तथा परेषामपि, यथा च स्वात्मा दुःखद्विट्, तथा परेषामपि। यथा ममाक्रोशोऽप्रियः, केनचिदाक्रोशगोचरीक्रियमाणोऽहं दुःखमनुभवामि, तथा मयाऽपि कश्चित्तथाक्रियमाण इत्यलमाक्रोशेनेत्यादिचिन्तनेन कषायनिरोधः
कर्तव्यः।
Re-ऋषिभाषितानि - नैमित्तिकपरिहाररूपत्वात्, केवलं परिवर्जने सद्यलो विधेयः। एतत्तु लोकेऽपि सिद्धमिति निदर्शयति -
सत्थं सल्लं विसं जंतं मज्जं वालं दुभासणं। वज्जेंतो तण्णिमेतेणं दोसेणं ण विलुपति।।
॥३५-१२॥ शस्त्रम् - मुद्गरादि, शल्यम् - कण्टकादि, विषम् - सदिसत्कम्, यन्त्रम् - मत्स्याद्यपेक्षया गलयन्त्रादि, मद्यम् - द्राक्षादिनिष्पन्नम्, व्यालम् - गोनसादि विषधरम्, दुर्भाषणम् - परेषां जात्युद्घटनादिकृद् वचनम्, तदेतत् प्रत्येकं सर्वाणि वा वर्जयन् तन्निमित्तेन - तत्संयोगहेतुकेन दोषेण - शिर:कुट्टनाद्यपायेन, नापि लुप्यति - नैव विनाशमाप्नोति। एवं कषायनिमित्तवर्जनेऽपि विज्ञेयम्।
इतश्च कषायनिग्रहः सुकर इत्याह - आतं परं च जाणेज्जा सव्वभावेण सव्वधा। आयटुं च परटुं च पियं जाणे तहेव य।।३५-१३।। सर्वभावेन - निःशेषनयाभिप्रायेण, सर्वथा-सुखदुःखाद्यशेषसंवित्तिप्रकारेण, आत्मानम्-प्रत्यक्षसिद्धमात्मस्वभावम्, परं च - चेष्टादिलिङ्गानुमितं च स्वव्यतिरिक्तजीवस्वभावम्, जानीयात् - अवगच्छेत्।
तथैव च आत्मार्थं च परार्थं च प्रियं जानीयात्।
___ अथात्राऽपि कश्चिदेवं चिन्तयेत् - पर एवाक्रोशादिना क्रोधादि मा कुर्यात्, सर्वेऽपि परे दोषशोधनं कुर्वन्तु इति, तं प्रत्युपदेष्टि
सए गेहे पलित्तम्मि किं धावसि परातकं। 'सयं गेहं णिरित्ताणं ततो गच्छे परातक।।३५-१४।।
स्वके - आत्मीये, गृहे - मन्दिरे, प्रदीप्ते - जाज्वल्यमानज्वलनज्वालासहस्राकुले सति, किमर्थं परेणात्मीकृतम् - स्वीकृतम् - परात्मकम्, परकीयं गृहमित्यर्थः, तद् विध्यापयितुं धावसि ?, नैतत् प्रेक्षावल्लक्षणमिति भावः। अर्थापन्नमेवाहस्वकम् - निजं गृहं निरिच्य - विध्यापनाद्युपायैर्निरग्निं कृत्वा, ततः परात्मकम् - परकीयं गृहं विध्यापनार्थं गच्छेत्। अन्यथा लोकोपहासपात्रता - धनविनाशाद्यपायानुषङ्गात्। एवं दृष्टान्तमभिधाय साम्प्रतं दार्टान्तिकमाचष्टे -
आतढे जागरो होहि मा परट्ठाहिधारए। आतट्ठो हायए तस्स जो परट्ठाहिधारए।।३५-१५।।
१. ख.ठ.थ - बालं । २. क.घ.च.छ.झ.ढण.त - लुप्पति । ख.ट.ठ.थ.ध.न.प.फ - लिप्पति । ग - ण विलप्पति ।
१. क.ढ - सेतं । ख.द.ठ.ध.न.फ - सेत्तं । ग.घ.च.छ.झ.ड.त - सयं। ट - सत्तं । ण - सेत। थ - सए।

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132