Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि
-१३७ सम्यक् शरव्यीकृतस्तु, एकं भवमेव विनीयते, वार्तमानिकभवमात्रं समाप्येतरभवं नीयत इत्यर्थः, क्रोधबाणेन विद्धस्तु - कोपोदयकलुषितान्तःकरणस्तु, भवसन्ततिम् - यावदनन्तजन्मपरम्पराम्, नीयते - भ्राम्यते। एवम् -
अण्णाणविष्पमूढप्पा पच्चुप्पणाभिधारए। माणं किच्चा महाबाणं अप्पा विंधड़ अप्पकं।।
॥३५-४॥ मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति। माणबाणेण विद्धे तु णिज्जती भवसंतति।।
॥३५-५॥ अन्नाणविप्पमूढप्पा पच्चुप्पणाभिधारए।। मायं किच्चा महाबाणं अप्पा विंधइ अप्पकं।।
॥३५-६॥ मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति। मायाबाणेण विद्धे तु णिज्जती भवसंतति।।३५-७।। अन्नाणविप्पमूढप्पा पच्चुप्पण्णाभिधारए। लोभं किच्चा महाबाणं अप्पा विधइ अप्पकं।।
॥३५-८॥ मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति। लोभबाणेण विद्धे तु णिज्जती भवसंतति।।३५-९।। पूर्ववत्। यत एवम् -
१३८
आर्षोपनिषद् - तम्हा तेसिं विणासाय सम्ममागम्म संमति। अयं परं च जाणित्ता चरे विसयगोयरं।।३५-१०।।
तस्मात् - क्रोधादीनां दारुणविपाकवत्त्वात्, तेषाम् - कोपादीनाम्, विनाशाय - एकान्तिकात्यन्तिकक्षयोपपत्त्यै, सम्यक् - निश्चयसारम्, सन्मतिम् - कषायप्रक्षयप्रगुणां प्रज्ञाम्, आगम्य, सम्प्राप्य, आत्मानं परं च ज्ञात्वा, स्वपरसम्बन्धिकषायविपाकादि विदित्वेत्यर्थः, विषयाः - कषायनिग्रहनिबन्धनभूता अर्थविशेषाः, त एव गोचरः - अनुप्रेक्षाविषयो यथा स्यात्तथा-विषयगोचरम्, चरेत् - सर्वावस्थासु विहरेत्।।
अयमभिप्रायः, परीषहाद्यवस्थास्वपि द्विधा मनःपरिणामसम्भवः कषायोदयानुगुणस्तन्निरोधप्रगुणश्च, तस्मादास्ववस्थासु तथा चरेद्यथा तन्निरोधालम्बनमेवार्थपदं मनोरमणं कुर्यादिति। एतदेव व्यतिरेकतो निरूपयति -
जेसु जायते कोधाती कम्मबंधा महाभया। ते वत्थू सव्वभावेणं सव्वहा परिवज्जए।।३५-११।।
येषु - निमित्तेषु सत्सु, कर्मबन्धा महाभयाश्च, तद्धेतुभावात्, क्रोधादयो जायन्ते - उदयद्वारेणाविर्भवन्ति, तानि कषायनिबन्धनभूतानि वस्तूनि सर्वभावेण - तत्परिहारपरिणतिसामग्र्येण, सर्वथा - त्रिविधत्रिविधेन, परिवर्जयेत् - यथा स्वप्नेऽपि तेषां योगो न स्यात्तथा त्यजेत्।
स्यादेतत्, कृतेऽपि निमित्तत्यागे यदि नैमित्तिकसमुन्मज्जनं तदैतदपि परिवर्जनं विफलमेवेति चेत् ? न, निमित्तत्यागस्यैव तत्त्वतो

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132