Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि
-११७ कुर्यादित्याह
साहूहिं संगमं कुज्जा साधूहिं चेव संथवं। धम्माधम्मं च साहूहिं सदा कुवेज्ज पंडिए।।३३-८।।
साधुभिः - सुविहिताचरणशालिभिः, सह सङ्गमम् - पार्श्वसेवाम्, कुर्यात् - विदधीत, साधुभिरेव संस्तवम् - परिचर्यालापसंलापादिम्, कुर्यात्, पण्डितः - आत्महिततत्वानुसारिणीप्रतिभापूतात्मा, सदाऽपि साधुभिरेव सह धर्माधर्मम् - धर्माधर्मगोचरां विचारणाम्, चः - समुच्चये, कुर्यात्। यतः -
इहेव कित्तिं पाउणति पेच्चा गच्छइ सोगति। तम्हा साधूहिं संसग्गिं सदा कुविज्ज पंडिए ।।
॥३३-९॥ इहैव - इह लोक एव, कीर्तिम् - सज्जनसंसर्गसञ्जनितजनश्लाघाम्, प्राप्नोति। प्रेत्य च सुगतिम् - सुदेवसुमनुष्यलक्षणाम्, गच्छति - सत्संसर्गानुभावानुसङ्क्रान्तसदाचारसम्बद्धसत्कर्मविपाकेनानुयाति। अत्रानुयातीति तेषामेव सतां सद्गतिं गच्छतामनुगमनं करोतीत्यर्थः, बलदेवमुनिसान्निध्यसेवकहरिणवत्। तस्मात् पण्डितः सदाऽपि साधुभिरेव संसर्ग कुर्यात्। उक्तं च - परिचरितव्याः सन्तो यद्यपि न कथयन्ति कञ्चिदुपदेशम्। यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि - इति। एवं हि कदाचिक्लिष्टकर्मोदयात्सम्भाव्यमानात्पतनादपि रक्षणं भवति, तदाह - यद्यपि निर्गतभावस्तथाऽप्यसौ रक्ष्यते सद्भिरन्यैः। वेणुर्विलूनमूलोऽपि वंशगहने महीं नैति - इति (धर्मबिन्दुवृत्ता
११८
- आर्षोपनिषद् - वुद्धरणम्)। एवं च स्फुट एव दुर्गतिनिरोधः, सद्गतिध्रौव्यं च, विपर्ययश्च विपर्यये, अन्वाह- यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि। अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि - इति (धर्मबिन्दुवृत्तावुद्धरणम्)।
इतश्च सत्सङ्ग आसेव्यः, धर्मश्रवणस्यान्यथानुपपत्तेः, तस्य च महाफलत्वात्, यतः -
खइणं पमाणं वत्तं च देज्जा अव्वीति यो धणं। सद्धम्मवक्कदाणं तु अक्खयं अमतं व तं।।३३-१०।।
यो धनं दद्यात्, स क्षयिनम् - क्षयशीलं पदार्थम्, प्रमाणम् - नियतप्रमाणोपेतत्वेन परिमितम्, वार्त्तम् - असारम्, राजदायादादिसाधारणत्वात्, सपदि ज्वलनादिनाश्यत्वात्, प्रायो ममत्वमात्रफलत्वात्, सुखानुदान एकान्तिकसामर्थ्यविरहितत्वाच्च। अर्वागेवैति - अनुयातीति - अर्वागेति - प्राकृतत्वात् - अव्वीति - रूपसिद्धिः, मरणकाले त्ववश्यमेव वियुज्यत इति हृदयम्, चः - विशेषणसमुच्चये। एतादृशमेव वस्तु धनदाता ददातीत्यत्र न कोऽप्यतिशयः। कुत्रस्ततिशय इत्याह- यस्तुः- पुनः सद्धर्मवाक्यं ददाति - सद्धर्मं श्रावयति तेन दत्तं सद्धर्मवाक्यलक्षणं दानमक्षयम् - तदवाप्य फलस्याक्षयत्वात्, अत एव नैतत्परिमितम्। नापि वार्तम्, अनपहार्यत्वात्, सद्यः सानुबन्धशर्मबीजत्वाच्च। सङ्खपत आह - यद्वा तदमृतमेव, सुधासरूपस्य जिनवचनस्यामरत्वप्रदानप्रत्यलत्वात्, आह च- पीतामृतेष्वपि महेन्द्रपुरःसरेषु, मृत्युः १. ग - अच्चाति । घ.च.छत - अज्जति । झ - अज्जेति । थ.ज - अव्वीति ।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132